________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१८) दधौ स्पन्दं पतदिव दक्षिणं मुहुरीक्षणम् ॥ ७७ ॥ विशङ्कमाना बहुशः स्थित्वा स्थित्वा पदे पदे । जातभीतिरभूवं च जनदर्शनशङ्कया ॥ ७८ ॥ ततः प्रयान्ती शनकैमूकमञ्जीरमेखलम् । कपिञ्जलस्याशृणवं क्रन्दितं कर्णदारुणम् ॥ ७९ ॥ हा हन्त ! हा गुणनिधे ! हा सखे ! हा सखिप्रिय ! । वयस्यं मामनापृच्छ्य क्व यासि कुपितोऽसि किम् ? ॥८॥ पूर्णकामोऽसि पुष्पेषो ! कृतार्थोऽसि क्षपाकर ! विधे ! त्वं भव विश्रान्तो वः प्रियं किमतः परम् ॥८॥ धिक् पापे ? त्वां महाश्वेते ! शपाम्यद्य सहस्रधा । त्वदुपेक्षणतो ह्येतत्कुलमुन्मूलितं गुरोः ॥ ८२ ॥ प्रलापमवकण्यैवं प्राणैर्मुक्तेव सत्वरम् । तल्लतासदनद्वारं पापं प्रस्खलितैः पदैः ॥ ८३ ॥ तत्रान्तरे तमद्राक्षं प्रियं प्राणैः समुज्झितम् । शयानमङ्के सुहृदः स्वपन्तमिव मूर्छया ॥ ८४ ॥ निशीथिनीपतिमिव निष्पीडितसुधारसम् । भस्मशेषमिवाङ्गारं हिमच्छन्नमिवारुणम् ॥ ८५ ॥ तं दृष्ट्वा प्राणसंत्यक्तं लतेव पवनाहता । निपत्य भुवि निःसंज्ञा व्यलपं शोकवितला ॥ ८६ ॥ ततः प्रबुध्य सुचिरात्संत्यक्तपरिदेविताम् । सखीमवोचं संनद्धा प्रियानुगमनं प्रति ।। ८७ ॥ किं रोदनेन किं शोकैः किंवा प्रलपितैश्च मे ? । तयैव तानि कार्याणि स्थास्नुर्यास्यादितः परम् ? ॥८८॥ मयैव मारितः सोऽयं वल्लभो मन्दभाग्यया। तदेनमनुयास्यामि सखि ! संगृह्यतां चिता ॥८९॥ मम प्रतिज्ञामित्येवमवकर्ण्य कपिञ्जलः ।
For Private and Personal Use Only