SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७) अवाप शनकैरस्तमसृजेवारुणाकृतिः ॥ ६४ ॥ समान्तरमितेनेव रागपूरेण पूरितम् । सायं सन्ध्यात्तं व्योम सकलं समलक्ष्यत ॥६५॥ अनुक्षणं मां मुद्यन्तीमवेक्षितुमिवाक्षमाः। पद्मिन्यः परमैक्ष्यन्त मीलदजविलोचनाः ॥ ६६ ॥ महता मोहजालेन मदीयमिव मानसम् । तमसाऽजनि सान्द्रेण सर्व कञ्चुकितं जगत् ॥ ६७ ॥ मम मत्वेव विफलं माहेन्द्री दिङ् मनोरथम् । संजहास समालक्ष्यचन्द्रबिम्बोदयच्छलान् ॥ ६८ ॥ सर्वत्र तमसा व्यूह संहरन्नपि चन्द्रमाः। ममोत्पादयति स्मान्तर्महन्मोहमयं तमः ॥ ६९ ।। सन्तप्यमाना शशिनो मयूखैवांडवोपमः ।। दुरन्तया दुर्दशया गृहीवा समचिन्तयम् ॥ ७० ॥ चन्द्रमास्तापयेदेष कालकूटनिभैः करैः।। मामिवाद्य मयिन्यस्तजीवितं जीवितेश्वरम् ॥ ७१ ॥ मन्मथो वपुषा तस्य विजितो बद्धमत्सरः । सहायं चन्द्रमासाद्य शङ्के तं प्रहरिष्यति ॥ ७२ ॥ स च स्यादियता कान्तः कालेन कलुषो मयि । बिभेति न च पित्रोमें महती विरहव्यथा (?) ॥ ७३ ॥ सञ्चिन्त्यैवं तरलिकाद्वितीया केनचित्पथा । बद्धाभिसारिकावेषा निरगच्छं निकेतनात् ॥ ७४ ॥ अभूदभिसरन्त्या मे कर्णान्ताकृष्टकार्मुकः । प्रदर्शयन्पुरो मार्ग पञ्चेषः पदवीसवः ।। ७५ ॥ तदा में सविधं भर्तुः प्रयान्त्या अपि सादरम् । पदे पदे परमभूद्वैमनस्यमकारणम् ॥ ७६ ॥ अपि सर्वाणि शकुनान्यशंसनशुभोदयम् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy