________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भूताविष्टमिव भ्रान्तचेतनं विवशाकृतिम् ॥ ५१ ॥ प्राबोधयममुं भूयो वचनैः सनिदर्शनैः। स चानुल्लवितानङ्गशासनः प्राह सस्मितम् ॥ ५२ ॥ साफल्यमुपदेशानां तस्मिन्यस्य वशे मनः।। मनो मम पराधीनं मन्मथाकुलितात्मनः ॥ ५३ ॥ यदीह स्निह्यति भवान्येन केनापि वर्त्मना । सखे ! यथाहं जीवामि तथा प्रयततामिति ॥५४ ।। इति श्रुत्वा कमेष्यामि का चिकित्साऽस्य का गतिः। इति संचिन्तयन्नासं कर्तव्ये कातरश्विरम् ॥ ५५ ॥ श्रूयन्त इतिहासेषु विरहे याः प्रतिक्रियाः । ताः सर्वास्तापशान्त्यर्थं तस्याकार्ष समाहितः ॥ ५६ ॥ मृदुलैर्विहिताः शय्याः पद्मिनीगर्भपल्लवैः । मृणालचलयैश्चैव वितेने वपुरावृत्तम् ॥ ५७ ॥ सौरभ्यशालिभिः किं च सान्दैश्चन्दनपल्लवैः । आविःस्वेदममुष्याङ्गमवीजयमनुक्षणम् ॥ ५८॥ पाणियन्त्रेण निष्षिष्य पटीरतरुपल्लवम् । नत्र संमिश्य कर्पूरं चर्चितं सकलं वपुः ॥ ५९ ।। तैस्तैः शीतोपकरणैरपि ताम्यन्तमातुरम् । तमवेत्य त्वदायत्तजीवितं त्वामुपागमम् ॥६० ॥ प्रानिःश्वसितप्रायसञ्चारैः स तु वर्तते । इतःपरं भवत्येव प्रमाणमिह कर्मणि ॥ ६१ ॥ इत्युक्त्वा पूषणि ययौ पश्चिमाचलभूषणे । नित्य सन्ध्यानियमः सीदतः सख्युरन्तिकम् ॥६२ ॥ ततोऽहमपि तस्याज्ञां कर्तुं कौतुकशालिनी । अभूवमनुचिन्त्यार्ता पितृभ्यां परतन्त्रताम् ॥ ६३ ॥ अथ शश्वनहालोकबाणविद्ध इवांशुमान् ।
For Private and Personal Use Only