________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१५) तत्करे स इमां मह्यं विलिख्या- वितीर्णवान् ॥ ३८ ॥ हारापदेशतो मम हरहर ! निक्षिप्य वागुरां कण्ठे । अयि सुमुखि ! मन्मथ स्वयमपहर्त प्राणहरणमुद्युते॥३९॥ इति शश्वदिमामार्यो पठन्त्या मे पदे पदे । मनो बभूव महता शोकेन चुलुकीकृतम् ॥ ४० ॥ क्षणं तल्पे क्षणं सौधे क्षणमुद्यानवीथिषु । न मे कामाद्यमानायाः बभूव क्वापि विश्रमः ॥४१॥ न हारो न तुषाराम्बु न मृणालं न चन्दनम् । बभूवुविरहार्तायाः सन्तापशमनानि मे ॥ ४२ ॥ चिन्तातूलिकयां चित्तफलकान्तर्विलिख्य तम् । अवेक्षमाणा व्यनयमहःशेषं तमातुरा ॥ १३ ॥ ततस्तरलिकासायं तस्य मित्रं कपिञ्जलः । समेत्य सदनद्वारि वसतीति ममाब्रवीत् ॥ ४४ ॥ समाहूतो मया तावत्समानोत्कण्ठया मिथः । सख्युः प्रारभताख्यातुं सर्वपृष्टः स चेष्टितम् ॥४५॥ त्वयि यान्त्यां तदा तत्र चरन्तं तमितस्ततः । दृष्ट्वाहं प्रणयात्कोपं दर्शयनिदमब्रुवम् ॥४६ ॥ त्वमेवं यद्यहं नात्र स्थास्यामीति तवान्तिके । निकृत्य कुत्राप्यगमं भावं तस्य परीक्षितुम् ॥४७॥ मय्यप्यन्तर्हिते दूरं मदनालसमानसः । स कामी सत्वरं प्रापत्पदवीं त्वत्परिष्कृताम् ॥ ४८ ॥ ततः क्षणवियोगातस्तस्याहं पुनरागतः । तत्रादृष्ट्वा सवयसमभूवमतिविह्वलः ॥४९॥ समन्तादपि चान्विष्य सरस्तीरलतागृहे । निषीदन्तं विषीदन्तं तं क्वापि समवैक्षिषि ॥५०॥ विमुक्तमिन्द्रियग्रामैः विनाकृतमिवासुभिः ।
For Private and Personal Use Only