________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१४)
मया गन्तमपक्रान्तं तत्र संस्थाप्य मानसम॥ २५ ॥ मनसा शून्यमिव च वर्तमानं पदे पदे । ततस्तं कुपितः प्राह कामलोलं कपिञ्जलः ॥ २६ ॥ क्व विरक्तिः क्व विषयः क्व समाधिः क्व लोकता । क्व प्रबोधः क्व वा मोहः क्व तपः क्व नु वा रतिः॥२७॥ किमेवं क्षणमात्रेण जायसे विषयैर्जितः । त्वमप्येवं यदि सखे ! किं तपोभिः किमागमैः ॥ २८ ।। कथं करतलभ्रष्टां कण्ठे च कलितां त्वया । अक्षमालामजानानो वर्तसे स्मरमोहितः ॥ २९॥ इति श्रुत्वा विलक्षो मां मन्वीथा मैवमाः सखे !। अथवा नैव सोढाऽहमक्षमालाहरामिमाम् ॥ ३०॥ इति कुप्यन्निव प्राह स च मां तरले ! त्वया । अदत्त्वा नैव गन्तव्यं ममाक्षलतिकामिमाम् ॥ ३१ ॥ निशम्य तन्निवृत्याहं चक्षुनिक्षिप्य तन्मुखे । समुत्कृष्याक्षमालेति हारमेव ममार्पयम् ।। ३२ ॥ स च मन्मुखविन्यस्तनिजनेत्राञ्चलो युवा । मम मुक्तावलीमेव मेने स्वामक्षमालिकाम् ॥ ३३ ॥ हाराक्षलतयोरासीत् परिदृत्तिर्यथावयोः । तस्मिन्नवसरे जाता तथैव मनसोरपि ॥ ३४ ॥ ततोऽहं सविधं प्राप्य मातुः स्नात्वा सरोवरे । तेन चोरितचित्तैव तया सदनमभ्यगाम् ॥ ३५ ॥ सखीः सर्वा बहिष्कृत्य तत्र तल्पकसाक्षिणी । अनङ्गदुर्विलासानामभवं पात्रमादिमम् ॥ ३६ ॥ मुषितेव प्रसुप्तेव मूच्छितेव मृतेव च । अवाच्यामचिकित्स्यां च तादृशीमगमं दशाम् ॥ ३७॥ ततस्तरलिकां दृष्ट्वा सखीं तत्र विलम्बिताम् ।
For Private and Personal Use Only