________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१३) विमुक्तनिजमर्यादो बभूवाब्धिरिवाकुलः ॥ १२ ॥ स व्याप सव्यनिर्मुक्तैस्तावत्संमोहनैः शरैः । समयजस्तदानङ्गः समं लक्षीचकार नौ ॥ १३ ॥ अन्योऽन्यमोहनास्त्राभ्यामावाभ्यामावयोर्मनः । सहसा मोहयामास संत्यक्तस्वायुधः स्मरः ॥ १४ ॥ ततोऽहमेत्य तौ नत्या तन्मित्रमिदमब्रुवम् । क एष कस्य तनयः कस्येयं कलिकेति च ? ॥ १५ ॥ स चाह श्रूयतां बाले ! यदि शुश्रूषसे स्फुटम् । श्रीमान्मुनिः श्वेतकेतुः श्रूयते स्वविभूषणम् ॥ १६ ॥ तमभ्रसरसि स्नान्तं दृष्टवा तत्राब्जवर्तिनी । असूत श्रीरमुं पुत्रं तत्सौन्दोदितस्मरा ॥ १७ ।। पुण्डरीकाभिधः सोऽयं पुण्डरीके यतोऽभवत् । कपिञ्जलोऽस्य कौमारादारभ्य सुहृदस्म्यहम् ।। १८ ।। इदानीमिन्द्रसदनादेष नन्तुमुपागतः । कैलासमौलिकलितकल्याणायतनं महः ॥ १९ ॥ दृष्ट्वैनं दिविषत्पूज्यं देवी नन्दनदेवता। कर्णे कल्पद्रुकलिकामकरोदस्य सादरम् ॥ २० ॥ तस्मिन्नेवं वदत्येव सस्मितं स युवाऽब्रवीत् । यदि कौतुकमेतस्यां तब दास्यामि गृह्यताम् ॥ २१ ॥ इत्युक्त्वा स्वयमभ्येत्य स्त्रकर्णात्स्वेदशालिना । निदधे निजहस्तेन मम श्रवसि मञ्जरीम् ॥ २२ ॥ न विवेद तदा पाणिच्युतां स्कटिकमालिकाम् । अनयं हारपदवीमहमादाय तां द्रुतम् ॥ २३ ॥ तावत्समेत्य सहसा मातुर्मामाह चेटिका । स्नाता देवी त्वमायाहि स्नानार्थ भर्तृदारिके ! ॥ २४ ॥ इत्याकर्ण्य वचस्तस्या मातुर्वशविलीनया ।
For Private and Personal Use Only