________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१२) मनोहरमितस्ततो विहरमाणरागिव्रजम् । वनं तदिदमन्वहं मदयति स्म यूनां मनः ॥१३९ ।। इतिश्रीमण्डनकादम्बरीदर्पणे प्रथमः परिच्छेदः समये तत्र संवृद्धसकलोद्यानसम्पदि । सह मात्रा सरः स्नातुमच्छोदमिदमागमम् ॥ १ ॥ मातयत्राम्भसि स्नान्त्यां माधवारम्भमण्डितम् । च्यचरं वीक्षमाणाहं वनमेतन्मनोहरम् ॥ २॥ अथाघ्राय नवं कश्चिदामोदमनिलाहृतम् । ततः शतपदीमात्रं समगच्छं तदुत्सुका ॥३॥ सश्चरन्त्या मया तत्र पञ्चेषुरिव मूर्तिमान् । अलक्षि कश्चिदाश्चर्यविग्रहो मुनिनन्दनः ॥ ४ ॥ सख्युः सवयसो हस्तं समालम्ब्य सविभ्रमम् । वर्तमानो मधुरिव माधवेन बनान्तरे ॥ ५॥ चीतकामोचितेनैव वेषेण व्रतशालिना। कूलंकषभुजोन्मेषं कुर्वाणः कुसुमायुधम् ॥ ६ ॥ मुनिवेषधरो मूर्त्या विलास इव विग्रही । अनुतिष्ठनिवानङ्गब्रह्मचर्यात्मकं व्रतम् ॥ ७ ॥ व्याकुर्वनिव वेषेण व्रतिना रूपहारिणा । अदृष्टपूर्वमद्वैतमर्थयोः काममोक्षयोः ॥ ८ ॥ मदनस्येव मदनो विभ्रमस्येव विभ्रमः । सौन्दर्यस्येव सौन्दर्य यौवनस्येव यौवनम् ॥ ९ ॥ कयापि सौरभाकृष्टकाननान्तरभृङ्गया । कान्तया वनमञ्जर्या कलितोतंसभूषणः ॥ १० ॥ ततस्तमीक्ष्यमाणायाः कौतुकान्मुनिनन्दनम् । मम प्राप्तावकाशोऽभून्मानसे मकरध्वजः ॥ ११ ॥ स च चान्द्रीमिव कलां दृष्ट्वा दिष्ट्याथ मां युवा ।
For Private and Personal Use Only