________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१९८) काव्यमनोहरम्. श्रीपद्यसङ्घाधिपतिश्चकार यात्रां मनोज्ञां निजदेवभक्त्या ।
पार्श्वनाथस्य च कामदस्य व्यापारसंप्रीणितपातसाहिः॥३० श्रीमङ्गलाख्ये नगरे सुयात्रा सुतीर्थ आल्हाभिधसङ्घपालः । दानंददानः सततंजनेभ्यो वित्तौघपूर्णः प्रथितः पृथिव्याम्॥३॥
जीरापल्लीमहातीथ मण्डपं तु चकार सः।
उत्तोरणं महास्तम्भ वितानांशुकभूषितम् ॥ ३२ ॥ श्रीपाहुसङ्घाधिपतिश्चकार यात्रा स्वकीयैर्गुरुभिः समं सः दानाय तुष्टो जिनभद्रमुख्य रादिपल्यर्बुद नामतीर्थे ॥ ३३ ॥ एवंविधाः षट्तनया महान्तो जयन्ति ते झझणसङ्घपस्य। सम्पन्न वित्ताः सचिवाःसमस्ताः षुन्दालिमस्यार्जितकीर्तिस डगः । एबकुले श्रीजिनवल्लभाख्यो गुरुस्ततः श्रीजिनदत्तसरिः। सुपर्वमूरिस्तदनुक्रमेण बभूव वो बहलैस्तपोभिः ॥ ३५ ॥ बनोऽभवच्छ्रीजिनचन्द्रसूरिः जिनादिसूरिजिनपद्मनामा । बतो गुरुः श्रीजिनलब्धिसरिस्ततोऽभवच्छ्रीजिनराजसरिः॥३६ भयत्यतः श्रीजिनभद्रसूरिः श्रीमालवंशोद्भवदत्तमानः। मम्मीरचारुश्रुतराजमानः तीर्थाटनैः सन्ततपूतमूर्तिः ॥३७॥
क्रमेणैवंविधेनैव गुरवः पट्टभाजिनः।
राजन्ते वरभक्त्या मे पूजिता ये तदन्वये ॥ ३८ ॥ संविधानुक्रमराजमाने वंशे गरीयान्किल मण्डनोऽयम् । मुहाजनैनन्दति सार्द्धमेव परोपकारकविचारचेताः ॥ ३९ ॥ बिनप्रसादात्सकलोन्नतिस्ते भूयाद्गभीरस्य च पुण्यसिन्धोः। आचन्द्रतारं भुवि मोदमानः श्रीमान्यशस्वी भव मण्डन ! त्वम्॥४० सेन्यः सेवानुगानामगणितधनदो याचकानां पराणाम्
जेता नीतावभिज्ञः सफलितवचनः सत्सभास्तूयमानः । मम्मीदायधैर्यप्रभृतिबहुगुणैः ख्यातितः सर्वदिक्षु __स्मालोके सश्चिरायुर्भवतु गुणनिधिर्मण्ड नो वैवदान्यः॥४१ चातुर्याधिगतो यथोचितकृतिधर्मेककृत्यादरो
For Private and Personal Use Only