________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(२६) काव्यमनोहरम्. यात्रां व्यधाद्यो जिनचन्द्रसूरिमुख्यैर्महद्भिर्गुरुभिः समं यः । सिद्धाचले रैवतनामधेये तीर्थेऽथिभिः सन्ततयाच्यमानः ॥११॥ तस्याभत्तनयो दसाजरिति यो नान्ना गरिष्ठः सतां ___नूनं संपति चण्डराउलमहद्राज्ये प्रधानेश्वरः । तद्वच्छ्रीतुगलकसाहिनृपतिर्यस्मै ददौ सादरं
४५ श्रीमन्मेरुतमानदेशममलं त्वाकारयित्वाऽऽत्मनि ॥ १२ तत्सुनुरासीन्महितः सुधर्मा वीकाहयः सर्वदिगन्तकीर्तिः। श्रीवीतरागातुलपादपो दिने दिने निश्चितचित्तवृत्तिः ॥ १३ ॥ शक्तिसाहं निबद्धं तु सप्तभूपैः समन्वितम् ।। पादलक्षाद्रिभोक्तारं मोचयेद्योऽधिकारवान् ॥ १४ ॥ सर्व तदुचितं ज्ञात्वा पातसाहेन रञ्जितः । अतिमानेन सोऽप्यस्य गाजिद्रं प्रत्यरोपयत् ॥ १५ ॥ यश्चित्रकूटे बहलं जनेभ्यो दुर्भिक्षपीडाकुलितेभ्य एव । अदान्मुदा सस्यमनेकवारं ज्ञात्वा परां जीवदयां हि वंशे ॥१६॥ नान्द्रीयदेशेऽभवदार्यवृत्तः श्रीगोपिनाथाखिलराज्यमन्त्री । तत्कुक्षिजः सञ्चितकीर्तिवित्त: श्रीमण्डनाख्यो गुरुदेवभक्तः।।१८ नत्वा गुरुभ्यः प्रथम क्रमेण श्रीशान्तिनाथस्य महीयसो हि । विम्बं प्रतिष्ठापयत्युत्तमा प्रहादनाख्ये पुटभेदनेऽपि ॥ १८ ॥ सङ्घाधिपः सो हि बभूव दत्त्वा सङ्घाय वस्त्रद्रव्यघोटकांश्च । उद्यापनान्युत्तमशीलपूर्णः सुकीर्तिकामः कृतवान्महीयान् ॥१९॥ पुण्यशाला: कृतास्तेन सञ्चामीकरभूषिताः। गुरूणां हि निवासार्थ देवानामपि तादृशम् ॥ २० ॥ श्रीमज्झञ्झणसङ्घपस्य तु ज्यन्येते सुता मण्डपे ।
श्रीमच्चाहडस-पस्तदनुजः श्रीवाहडाख्यस्ततः । श्रीमद्देहडसङ्घपोतिरुचिरः श्रीपत्रसडाधिप- .
स्त्वाल्हाख्यः पृथुसङ्कपश्च महितः श्रीपाहुसङ्गाधिपः ॥२१||
For Private and Personal Use Only