SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२५) इति श्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनऋतुद्वय वणनो नाम षष्ठः सर्गः ॥ श्रीमन्मण्डनसड्डपस्य रुचिरां वंशप्रशस्तिं परा मुक्त्वा वर्णनमेतदेव विविधं विद्वन्मनस्तोषदम् । रम्ये काव्यमनोहरे विरचिते व्याख्यातसन्नायके तन्नानाविधदानमानविनयपीतिप्रहृष्टः कविः ॥ १ ॥ यदुद्भवाः पुण्यधियो महान्तः कीर्त्यश्चिता जीवदयाकुलाङ्काः । नन्दन्ति जन्याः स तु लोकमध्ये श्रीमालवंशो जयति प्रकामम्॥र गोत्रे स्वर्णगिरीयके समभवज्जावालसत्पत्तने । ___ ह्याभूरित्यभिधानभन्मतिमतां वर्यः प्रधानेश्वरः। श्रीसोमेश्वरभूभुजः प्रतिदिनं यातोन्नतिः ख्यातिते व्यापारे निखिले सुकीर्तिविमले लोकोत्सवालङ्कते ॥३॥ तस्यात्मजस्त्वभयदोऽभवत्र वंशे यानन्दनामनृपतेःसकलप्रधानम् चातुर्यनिर्मलगुणोत्तमकमकीर्तिः सद्याचकौघसततामितदत्तभूतिः।। यो गुर्जरान्नृपवराद्विजयश्रियं वै लेभेऽभ्यमित्र इह धैर्यगुणैःप्रशस्तः। जावालनाम्नि नगरे सबभूव वर्षे श्रीमनिकेतनविभासितदिग्विभागे।। तस्मादभूदम्बडनामधेयः स्वविक्रमैस्तजितवैरिवर्गः।.. योऽरोपयत्स्वर्णगिरौ गरिष्ठे राजन्यवर्ये वरविग्रहेशम् ॥६॥ समजनि कुलप्रदीपः तदङ्गजः सहणपालनामेड्यः । यो मोजदीननृपतेर्लेभे सर्वप्रधानमुख्यत्वम् ॥ ७ ॥ कच्छपतुच्छाहृयजं देशं नद्धं नृपालसैन्यैस्तु । क्रन्दितजनकारुण्यात्स्वव्यापारविमोचयामास ॥ ८॥ एकोत्तरशतताान्पवनाधिपभूभुजे प्रीत्या । स ददौ तेनातिमुदा तस्मै दत्तामरत्तवाः सप्त ॥ ९ ॥ आसीत्ततो वंशधुरं दधानो नैणाभिधानो गुणकीयमानः । श्रीमत्सुरत्राणपरंपराईजलालदीनार्पितसर्वमुद्रः ॥ १० ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy