SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४) ___ काव्यमनोहरम्. विचारयन्ती विहृदि प्रपन्ना समुत्थिता साऽतिविलम्ब्य धैर्यम्॥४४॥ व्रजाम्यहं तवसति क्षणेन वह्नौ निपत्यामिषवत्सुदीप्ते । पुरः सखीनामुदिता तदानीमित्यं सती सामुदितापि वक्ति ॥४५॥ प्रबोधिता सा वनिता सखीभिस्तावत्तिरस्कृत्य वचोभिरेवम् । अत्रागमिष्यत्यचिरात्पतिस्ते मुञ्चाधुना शकममुं प्रिये! त्वम्॥४६॥ एवंविधे दुःसमयेऽतिभूते समागतः स्वं निलयं गृहेशः । द्वीपान्तरानीतविभूतिपूर्णो महोत्सवैः सत्पुलकाकुलाङ्गः ॥४७॥ योषा प्रवृत्तिं तव नोहि लब्धा दुःखातुरा मुञ्चितभूषणेयम् । गाहं रुदन्तीति च कान्त ! कान्त ! तिरस्कृतास्माभिरियं तदानीम् ॥४८॥ वृत्तं यदेतत्कथितं तदने तच्छ्रयमाणः परिचारिकाभिः।। तूष्णीं स्थितोऽसौ बहुविस्मयेन ब्रीडानतो लोचनपूरिताश्रुः॥४९॥ विबोधिताऽनेन वधुरभीष्टा यदुःसहं संप्रति दुःखमाप्तम् । मुञ्चाधना तत्सकलं मदर्थमिति प्रिया सा गमिता प्रसादम ॥५०॥ व्यग्रा इहत्तौं कृषिकारका वै कृषि विधातुं परमोत्सवाढ्याः । बीजादिकान्संग्रहिणः समन्ताद गोपालकाः क्षेत्रविशुद्धिकाराः।। क्षेत्रं विशुद्ध प्रथमं विधाय वपन्ति बीजानि यथाक्रम ते । सस्यस्य निष्पत्तिं समीक्ष्यमाणा यस्मिनृतौ सस्यफलाप्तिकामाः॥ बीजानि तान्यकरितानि दृष्ट्वा कुर्वन्ति रक्षां महतीं सदा ते । पवादितः सन्ततवीक्ष्यमाणा यस्मिनृतौ स्वान्तमहोत्सवाङ्काः।।५३ सस्यं सगर्भ किल जातमात्रं पक्षादितस्ते विदधत्यनेकाम् । चिन्तां महातोषितमानसास्तु समीक्ष्यमाणाः फलहेतवेऽपि ॥५४॥ एवंविधोक्ता ध्रुवमात्मशक्त्या प्रावृण्मया सा विबुधानुभाजा । मधुव्रतालीविलसत्कदम्बो प्रसूनरुतः सुविभाति यस्याम् ॥५५॥ ऋतुद्येऽस्मिन्कथिते मयैवं श्रीमण्डनो भोगपुस्दन्रः सः। नयत्यभीष्टं समयं सुकीर्तिः सदा यथाकालमृतूपभोगैः ॥५६॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy