________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(२४) ___ काव्यमनोहरम्. विचारयन्ती विहृदि प्रपन्ना समुत्थिता साऽतिविलम्ब्य धैर्यम्॥४४॥ व्रजाम्यहं तवसति क्षणेन वह्नौ निपत्यामिषवत्सुदीप्ते । पुरः सखीनामुदिता तदानीमित्यं सती सामुदितापि वक्ति ॥४५॥ प्रबोधिता सा वनिता सखीभिस्तावत्तिरस्कृत्य वचोभिरेवम् । अत्रागमिष्यत्यचिरात्पतिस्ते मुञ्चाधुना शकममुं प्रिये! त्वम्॥४६॥ एवंविधे दुःसमयेऽतिभूते समागतः स्वं निलयं गृहेशः । द्वीपान्तरानीतविभूतिपूर्णो महोत्सवैः सत्पुलकाकुलाङ्गः ॥४७॥ योषा प्रवृत्तिं तव नोहि लब्धा दुःखातुरा मुञ्चितभूषणेयम् । गाहं रुदन्तीति च कान्त ! कान्त ! तिरस्कृतास्माभिरियं
तदानीम् ॥४८॥ वृत्तं यदेतत्कथितं तदने तच्छ्रयमाणः परिचारिकाभिः।। तूष्णीं स्थितोऽसौ बहुविस्मयेन ब्रीडानतो लोचनपूरिताश्रुः॥४९॥ विबोधिताऽनेन वधुरभीष्टा यदुःसहं संप्रति दुःखमाप्तम् । मुञ्चाधना तत्सकलं मदर्थमिति प्रिया सा गमिता प्रसादम ॥५०॥ व्यग्रा इहत्तौं कृषिकारका वै कृषि विधातुं परमोत्सवाढ्याः । बीजादिकान्संग्रहिणः समन्ताद गोपालकाः क्षेत्रविशुद्धिकाराः।। क्षेत्रं विशुद्ध प्रथमं विधाय वपन्ति बीजानि यथाक्रम ते । सस्यस्य निष्पत्तिं समीक्ष्यमाणा यस्मिनृतौ सस्यफलाप्तिकामाः॥ बीजानि तान्यकरितानि दृष्ट्वा कुर्वन्ति रक्षां महतीं सदा ते । पवादितः सन्ततवीक्ष्यमाणा यस्मिनृतौ स्वान्तमहोत्सवाङ्काः।।५३ सस्यं सगर्भ किल जातमात्रं पक्षादितस्ते विदधत्यनेकाम् । चिन्तां महातोषितमानसास्तु समीक्ष्यमाणाः फलहेतवेऽपि ॥५४॥ एवंविधोक्ता ध्रुवमात्मशक्त्या प्रावृण्मया सा विबुधानुभाजा । मधुव्रतालीविलसत्कदम्बो प्रसूनरुतः सुविभाति यस्याम् ॥५५॥ ऋतुद्येऽस्मिन्कथिते मयैवं श्रीमण्डनो भोगपुस्दन्रः सः। नयत्यभीष्टं समयं सुकीर्तिः सदा यथाकालमृतूपभोगैः ॥५६॥
For Private and Personal Use Only