________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. नृत्यन्ति चान्येऽतुलपिच्छभारमूर्ध्वं विधायातिकुतूहलेन ॥३१॥ पुरातितप्ता धरणी महोष्णरुलासमासारभरेण याति । यस्मिन्नृतौ बालतृणाङ्करम्या पङ्काकुला गर्जितद१राळ्या ॥३२॥ गुञ्जन्ति लोलभ्रमराः परागं नूनं निषेवन्त इहागतेऽस्मिन् । सुगन्धिनीनां जनतोषदानां सत्केतकीनां विलसदलानाम् ॥३३॥ यस्यागमे वै पथिकाङ्गनौघः पत्यागमं पश्यति सादरेण । अनेकसंवत्सरजातचिन्तस्त्वज्ञातकौशल्यशुभप्रतीतिः ॥ ३४ ॥ तासां तदानीं पथिकाङ्गनानां भाग्योत्कटानां रमणाः प्रयाताः । देशान्तरानेकसुवस्तुपूर्णाः सञ्जातनित्योत्कटलाभसङ्काः ॥३५॥ तासां तु मध्ये वनितापि काचित्रष्टुं प्रवृत्ति रमणस्य याता। नाद्यागतो मे रमणोऽत्र यूयं देशान्तराद् ब्रूत किमर्थमेवम् ॥३६॥ ते पृच्छ्यमानाः प्रवदन्ति नारी प्रियः कुतोऽज्ञातगतिर्गतस्तै । न ज्ञायतेऽस्माभिरिति प्रिया विलज्जितां बाष्पनिरुद्धकण्ठीम् श्रुत्वा तदीयं वचनं विरुद्ध भूमौ लुठत्यद्भुतदुःखपूर्णा । विशीर्णसर्वाभरणा रुदन्ती सा कामिनी धूसरगात्रवलिः ॥३८॥ सुखातिबाहुल्ययुतानि पत्युः स्मरत्यनेकानि वचांसि योषा। उक्तान्यनेकानि तदा विविक्ते सुकोमलान्यादरपूरितानि ॥३९॥ तं तारहारं असमीक्ष्य योषिभृशं तदानीं कुरुते विलापम् । आरोपितो यः प्रणयेन कण्ठे विद्योतमानो मणिरत्नभाभिः ॥४०॥ मुक्तावलीपूरितसर्वखण्डं दुकूलरम्यं मृदुकञ्चुकं तत् । विलोक्य सा रोदिति गाढमेव विभाविहीनं पतितं यदये ॥४१॥ कर्णार्पिते काश्चनचारुपत्रे त्यक्ते तया दुःखितया तदानीम् । रत्नप्रभाभूषितगेहमध्ये विभावरीकल्पितसत्पदीपे ॥ ४२ ॥ पत्या विनेयं कुसुमाभिरामा कथं विभासेत ममाद्य शय्या । कर्पूरचूर्णपचुरेति चित्ते विचार्य दूरं पतिता पृथिक स्ववल्लभेना तिसुखप्रदेन धिग् जीवितं मे विगुणं विनैव ।
For Private and Personal Use Only