________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( २२ )
काव्यमनोहरम्.
विभाषयन्त्या वचनं विरुद्धं त्वेवंविधां तां प्रवदन्ति सख्यः ॥ १८ ॥ हे राजकन्ये ! हठतस्तयोच्चैरनादरो यस्तव एष पत्युः । तस्य प्रसादात्सकलोऽनुतापः प्राप्तोऽयमङ्गान्तरवर्त्तमानः ॥ १९ ॥ सख्यो हि युष्माभिरनेकवारं निवेद्य पत्युः प्रणतिं मदीयाम् । उपाय उच्चैर्विविधैर्विधेयो येनायमीड्यो गृहमेति भर्त्ता ॥ २० ॥ पत्या विना मां विरहाकुलाङ्गीं दहन्ति शैत्यान्यपि भूषणानि । कर्पूरकृष्णागुरुचन्दनाद्यान्यनेकधा कोमलपल्लवाश्च ॥ २१ ॥ स्थिरं तदैतत्खलु जीवितं मे यदा प्रियो मद्गृहमेष्यतीदम् । आल्यग्रतः सेति वदत्युदारं यस्मिन्नृतौ कौतुकनित्यपूर्णे ॥ २२ ॥ चः समाकर्ण्य तदीयमित्थमाल्यः प्रयाताः पतिगेहमस्याः । तदाऽभिनेतुं रतिकामुकायाः कन्दर्पसन्तापितमानसायाः ॥ २३ ॥ गदन्ति तास्तद्धवमार्त्तचित्तं हे कान्त ! सा ते रमणी मृगाक्षी । त्वया विना तिष्ठति देहमात्रा व्रजेति तन्मन्दिरमार्त्तिपूरः ॥ २४ ॥ कान्तोऽभिलाषादभिमानमस्यास्त्यत्त्वागतस्तत्सदनं नरेन्द्रः । सोऽयं तदाहूत उदारचेता अत्युत्सुकः सान्विकपूर्णकायः ॥२५॥ तमागतं वल्लभमात्मगेहं प्रेक्ष्याङ्गना सा गमिताऽऽदरेण । आलिङ्गितुं स्वामिनमाशु तुष्टा यस्मिनृतौ वाञ्छितपूर्वकामा ||२६ तौ दम्पती स्वं विरहं महान्तं परस्परं सद्दचसौ ब्रुवाते । फुल्लनीलोत्पलपत्रनेत्रौ मुदान्वितौ मञ्जुलवादिनौ च ॥ २७ ॥ अयोच्यते सन्मृतुरेव सोऽयं वर्षाभिधेयः प्रमदोत्सवाढ्यः । अनेकचिन्ताकुलजातलोको देशान्तरस्थागमनाभिरामः ॥ २८ ॥ व्यग्रा इहौ धनिनः समस्ताः पयोधरासारभयाद्विधातुम् । अनङ्गभीमायुधखिन्नदेहाः प्रगूढगेहं प्रमदामहेच्छाः ॥ २९ ॥ यस्यागमे चातकमण्डलीयं नदत्यनेकैर्विरुतैर्महद्भिः । विलोकयन्ती जलद सुपूर्ण तडिल्लताविस्फुरणाङ्कितं च ॥ ३० ॥ कुर्वन्ति केकां रुचिरां मयूराः श्रुत्वा तदानीं घनगर्जितानि ।
For Private and Personal Use Only