________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (२१) निदाघतप्ता नवपल्लवानां चन्द्रोदये यत्र विजृम्भमाणे ॥५॥ सखीजनैः सा बहु वीज्यमाना तोयान्वितैः सद्वयजनैनिशायाम् । पत्यागमं पश्यति मञ्चकस्था सा राजपुत्री परिता सखीभिः ॥६॥ विलोकयन्ती रमण क्षपायां राजन्यवंश्या गुणशीलपूर्णा । आज्ञां ददत्यालिगणेभ्य एभ्यस्त्वाकारितुं स्वं पतिमात्तकामा।।७।। आकारितः सर्वविभूषिताङ्गो रत्युत्सुकश्चारुदुकूलधारी । कन्दर्पलावण्यतनुः प्रियोऽस्याः समागतः प्राङ्गणमङ्गनायाः ॥८॥ आलोक्य मञ्चात्सहसोत्थिता सा तमागतं वल्लभमायताक्षी । पत्यग्रतो वाक्यमुदीरयन्ती विलम्ब एवं किमहो ! प्रियाच ॥९॥ गते मदीये दिवसे प्रिय ! त्वं नैवागतोऽस्यद्य किमत्र कार्यम् । तत्रैव गच्छेति तमाह वाक्यं सा भामिनी कम्पपराधरोष्ठी॥१०॥ एतत्समाकर्ण्य वचस्तदीयं गतः सुहये रमणोऽन्यनायो । विवादजातारुणलोचनः सद्गत्युच्चलत्कुण्डलउत्तमाभः ॥ ११ ॥ महाभिमानान्नृपजा तदानीं वजन्तमेनं पतिमत्युदारम् । ब्रवीति नैवातिरुषारुणाक्षी कम्पातुरा कर्कशवादिनी च ॥१२॥ गतेऽन्यकान्ताभवनं तदानीं स्वनायके मन्मथचारुवेषे । जाता पुरन्ध्री विरहाकुलाङ्गी भिन्नाऽतितीक्ष्णैर्मदनेषुभिःसा ॥१३ नरेन्द्रजाता विरहानुतापैः सन्तापिता रोदिति हि प्रगूढम् । अधोमुखी यत्र निरुद्धकण्ठी सखीमुखालोकनजातलज्जा ॥१४॥ विचिन्तयन्ती लिखति क्षितिं सा तदाङ्गना पत्युरनादरं तम् । भुजाङ्गुलीभिर्विलसन्नखाभिर्यस्मिनृतौ विस्मयकारिका तु॥१५॥ चिन्तातुरा मन्मथतापखिमा मुश्चत्यनेकानि विभूषणानि । मुक्तावलीमुख्यमहत्कृतानि सन्दह्यमाना विरहानलेन ॥१६॥ तद्वैपरीत्यं बहलं कृशाङ्गया जातं परिस्कारगणस्य तत्र । तापापहं वस्तु शरीरदयं यदृश्यते चेति नृपाङ्गनायाः ॥१७॥ त्यक्तं तया धैर्यमनबाणेविभिन्नमा गतसाधुमत्या ।
For Private and Personal Use Only