________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(२०) काव्यमनोहरम्. कामातुराः सात्विकभावभाजो याताः सुखेलाः सुरताभिवाञ्छाः॥ आलिङ्गनायोत्सुकजातपाणीपतीन्रमण्यो दिनजातलज्जाः। व्यग्रानिहत्ता विदधत्यनेकवार्ताभिरिष्टोदकसिञ्चनैश्च ॥ १९ ॥ मुश्चन्ति धैर्य सुरताभिलाषात् व्यग्रीकृतास्ते बहुशोऽङ्गनाभिः । स्वकामिनीवाक्यमुदीरयन्तो लज्जाभिनम्राः किमितीह यूयम् ॥२० वदन्ति नारीः प्रति कामिनस्ते हास्यं विधायातुलवाग्विलासैः । रात्रौ न लज्जा दिवसे किमेतत्किलेति युष्माकमलज्जितानाम्॥ सखीजने पश्यति चारु वारिविहारमेनं दिनकौतुकेन । यूयं कथं त्वथ कामकेलिं हे स्वामिनस्त्वद्य गता निशा किम् ॥ परस्परं भाषणजातलज्जास्ता योषितः केलिपराः प्रियेभ्यः । आलिङ्गनाधादरसंयुतानि ददत्यनेकानि वसन्तकाले ॥२३॥ एवं परं कौतुकमत्यभीष्टं यस्मिनृतौ दृश्यत एव चान्यत् । स्मस्तमेतत्कुतुकं विनोदात्सदोऽपभुते किल मण्डनोऽयम् ॥२४॥ ऋतुद्रयेऽस्मिन्कथिते मयैवं श्रीमण्डनो भोगपुरन्दरः सः । नयत्यभीष्टं समयं सुकीर्तिः सदा यथाकालमृतूपभोगैः ॥२५॥ इति श्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनापर
___ ऋतुद्वयोपभोगवर्णनो नाम पञ्चमः सर्गः ॥ अथोच्यनेर्तुस्त्वपरो मयायं ग्रीष्माभिधेयो महदुष्णभीमः । सुशीतलेच्छाजनको गवाक्षानिजानुगानेकसुधान्यलोकः ॥ १॥ ग्रीष्ये महविधिराजकन्याः कुर्वन्ति शैत्याभरणानि रुच्या।। उष्णातुराः कञ्चुकमुश्चमानाः प्रस्वेदसर्वाविलगात्रवल्लयः॥२॥ सुशीतलालङ्करणानि धत्तेकर्पूरकृष्णागुरुचन्दनायैः । लिप्ताङ्गचल्ली शुभराजकन्या तन्मध्यगा काचिदिहागतेऽस्मिन् ॥३॥ पद्यानना मोक्तिकतारहारा सा मानिनी चन्दनकचकाढया । श्वेतस्रजाऽलङ्कृतविग्रहेयं विभाति यस्मिन्नतिकामुकेव ॥ ४ ॥ सा काचबदाङ्गणभूमिकायां मनं निघायास्तरणं तनोति ।
For Private and Personal Use Only