________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली.
( १७ )
कम्पन्त एते पतितास्तदानीं भल्लक्षताः क्रन्दनविह्वलाश्व ॥ ३३॥ रे रे भटाः ! प्राणमुचः स्मस्तान् किमर्थमस्मान्महता तिरोपात् । यूयं शरण्या इति केचिदाहुर्भयेन दीनोत्तरभाषमाणाः । ३४ ॥ पदातिसद्वारणवाजियोधकलेवरोद्दारणजातरक्तः ।
मही तदानीं खलु भीषणेयं जाता तथा भैरवखेलनैश्च ॥ ३५ ॥ ः शिवाभिर्भषणैश्च काकैः सद्योगिनीभिश्च पिशाचिनीभिः । जाता तदा घोरतरा भ्रमद्भिर्विहङ्गमैश्चाप्यमितै रणोर्वी ॥ ३६ ॥ भूतानि तेषामतिसङ्गरेऽस्मिन् आगत्य खादन्त्यधितृप्ति मांसम् । तथा तदन्यानि पिबन्ति नूनं भूयिष्ठतोषाद्रुधिरं समाजौ ॥३७॥ नृत्यन्ति चान्यानि महच्छिरांसि पाणौ गृहीत्वा बहुखेलनाय । भीमान्त्रमालाकृतचारुहारसुशोभितान्याहतमर्द्दलानि ॥ ३८ ॥ क्रीडन्ति गायन्ति वदन्ति भूतान्यनेकधा चात्यतितोषितानि । शस्त्रैः सुगीतैर्वचनानि यस्मिन्तृप्तानि सन्तापितषीरमांसैः ॥३९॥ ये संहता सङ्गरभूमिकायां महाभटाः शस्त्रवरैः सुखङ्गैः । व्रजन्ति ते खलु नाकलोकं विमानमारुह्य सहाङ्गनाभिः ||४०|| अन्ये रणात्कापुरुषा दिगन्तान्धावन्ति निस्त्यक्त समस्त सैन्याः । तृषातुराः साध्वसकम्पमानाः विकीर्णकेशाः पतितांशुकाच ॥४१॥ तत्रापरे ते स्वपुरीः प्रयान्ति जयश्रिया विस्तृतकीर्तयो ये । उक्ताशिषो विप्रवरैः प्रियाभिर्नीराजमानाः कनकाम्बरौघैः || ४२ ॥ पौरादरैर्वर्द्धितचित्तसौख्याः स्वराजगेहं प्रविशन्ति भूपाः | तदागमानेकमहोत्स्वाङ्कं महर्द्धिसंघातविराजमानाः ॥ ४३ ॥ अन्तःपुरस्थान्नृपतीञ्जलाद्वैर्दुर्वाङ्कुरैस्तानभिषेकयन्ति ।
द्विजोत्तमा वै कृतचारुयज्ञास्तत्कालयोग्यैर्बहलैर्हविभिः || ४४ ॥ मूर्द्धाभिषिक्तास्तदनन्तरं ते स्वीयान्यपत्यानि कुतूहलेन । उत्सङ्गमारोप्य लसन्मुखानि चुम्बन्ति बाल्याभरणाश्चितानि ॥४५॥ ते भावगर्मैर्विलसद्वचोभिः शृण्वन्ति वार्ता प्रमदाजनानाम् |
For Private and Personal Use Only