________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१६) काव्यमनोहरम्. राज्ञां ध्वजैश्चापि लसहुकूलर्जयाभिलाषाकुले संमुखीनाम् ॥२०॥ निःशाणभीमध्वनिभिस्त्वमीषां भीतोजनो गच्छति वै दिगन्तान्। गच्छन्तमेनं प्रसमीक्ष्य भूपा युयुत्सया यान्त्यनुयायिनस्तान्।॥२१॥ ते स्थायिनो भूपतयः समस्तान् सेनापतीन्स्वानिति भाषयन्ति । इमे तु याताः किमहो ! विधेयं विचार्य चित्ते झटिति ब्रुवन्तु॥२२॥ हे स्वामिनस्त्वद्य विलोकनीयं युष्माभिरत्यन्तकुतूहलं सत् । ध्रुवं भटानां परिपालितानामेषां ज्वलच्छस्त्रभृतां समाजौ ॥२३॥ स्वस्वामिनामग्रत एवमुक्त्वा ते वाहिनीशाः प्रसभं तदानीम् । कुर्वन्ति सम्भारमनेकधा हि युद्धाय योग्यं विलसत्पताकाः ॥२४॥ तेषां तु योधाः प्रथमं प्रवृत्ताः सज्जान्विधातुं करिणो बलिष्ठान् । मदोत्कटानडशमुग्रधारं करे दधानाः पृथुसाहसाढ्याः ॥ २५॥ आरोहण कर्तुमतिप्रभावाः पल्याणतां सन्ततविक्रमौघैः । गृह्णन्ति दीक्षामतिसङ्गराय विचिन्त्य देवीं कुलपूजितां स्वाम् ॥२६॥ संनद्धबद्धं खलु सैन्यमेतत्तुरङ्गसद्वारणपत्तिभिश्च । विलोक्य राजन्यगणः सरोषात्स्वाज्ञां तु यच्छत्यनुजीवकेभ्यः॥२७ पुरो हि दृश्यन्त इमे नृपालाः करायुधा हन्तुमभीष्टकामाः । स्थिराः किमर्थ ननु यूयमेते कुर्वन्तु युद्धं रिपुभिः सहेतैः ॥२८॥ वाहाधिरूढास्तुरगोनिषण्णान्पदातयः पत्तिजनान्समस्तान् । गजोपविष्टाः पृथुवारणस्थान्मिथो हि निघ्नन्ति युयुत्सया ते॥२९॥ भल्लैः करालैः करवालवृन्दैः चापप्रमुक्तैः शरसञ्चयैश्च । निघ्नन्ति सर्वेऽपि परस्परं ते सुकीर्तिकामा विजिगीषवश्च ॥३०॥ खड्गप्रहारैस्त्रुटितानि भूमौ शिरांसि सेनाद्वयसंस्थितानाम् । पतन्ति केषांचिदतः कबन्धाः संभिन्नगात्रोद्गतशोणिताश्च ॥३१॥ केषांचिदत्रायुधसंहतानां महाहवे पादकटिमकोष्ठाः।। पतन्ति चान्ये क्षुभिताः प्रहारैर्धावन्ति वीरान्विनिहन्तुमुग्रान॥३२॥ द्विधाकृताः केचिदथारिवर्गाः करोल्लसच्चापविमुक्तबाणैः ।
For Private and Personal Use Only