________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री हेमचन्द्राचार्यग्रन्थावली.
( १५ )
स्पृशन्ति दन्तद्वयमाभयात्ते नीतं किमेतन्न तु वेति शुक्लयाम् (१) ॥७॥ कुर्वन्ति लाङ्गूलविलोकनानि द्रष्टुं चमर्यः सितचामराणि । नीतानि किंवा ननु वक्रमुख्यो विधूदये यत्र विजृम्भमाणे ॥८॥ भ्रान्त्या कचोले पय इत्यभीष्टं मत्वा विडालो लिहति प्रकामम् । विधुप्रभाभूषितमध्यदेशे यस्मिन्नृतौ सद्रजताभिरामे ॥ ९॥ महीरुहप्रोतमयूखजालान् भ्रान्त्या विशानां हि लुनन्ति हंसाः । उन्मीलिते यत्र तु शीतरश्मौ नूनं शरत्कालजनप्रियेऽपि ॥ १० ॥ एवंविधं भ्रान्तिकरं सुधांशुं विजृम्भितं प्रेक्ष्य विभूषणार्याः । वाञ्छन्ति सङ्केतमिहात्मसृष्टं कान्तेन दत्तं ह्यभिसारिकास्ताः ॥ ११ ॥ सुधोपमं सर्वरसाभियुक्तमनं निधायोत्तमहेमपात्रे । व्रजन्ति ताः स्वं रमणं महान्तं संकल्पलभ्यं रुचिरं यदतौ ॥ १२ ॥ कृष्णांशुकाश्चन्दनपात्रहस्तास्ताम्बूलयुक्ताश्चकितं व्रजन्त्यः | स्निग्धाननाः सर्वविभूषिताङ्ग्यो मुक्ताभिरामामलहारपूर्णाः ॥ १३ ॥ ते कामिनस्ताः प्रसमीक्ष्य योषाः समागताः सात्विककायपूर्णाः । उदीरयन्त्यो वचनं प्रियाणामग्रेऽद्य भीता इति कम्पमानाः || १४ || गाढं प्रियालिङ्गनजाततोषाः सङ्केतके वै रतिमापुरेताः । यस्मिन्नृतौ कौतुक नित्यपूर्णे विवर्णिते काव्यमनोहरेऽस्मिन् ॥ १५ ॥ दीपोत्सवेऽस्यास्तु भवन्ति तुष्टा नीराजमाना धनिनः प्रियाभिः । सुवर्णपात्रार्पितचैलपूगदीपच्छदाकुङ्कमिताक्षताभिः ॥ १६ ॥ वाणिज्यकाराश्च वहन्ति चिन्तां देशान्तरं गन्तुमभीष्टकामाः । नानासुवस्त्रहरणाय हृष्टा यस्मिनृतौ वाञ्छितलाभसङ्घाः ॥ १७॥ यस्यागमे भूपतयो महान्तः प्रस्थानमिच्छन्ति रिपून्विजेतुम् । सैन्यैर्बलिष्ठैश्चतुरङ्गपूर्णैरत्युद्धताः पालितशूरसङ्घाः ॥ १८ ॥ व्रजन्ति तेऽमी परराष्ट्रमुग्रं कृत्वा पदातीन्पुरतश्च वाहान् । स्तम्बेरमास्तद्द्वयपृष्ठतस्तु वादित्रघोषैः कृतवैरिकम्पाः ॥ १९॥ आच्छादितं वै खुरपांसुभिः खं तुरङ्गमाणां जवमाश्रितानाम् ।
·
For Private and Personal Use Only