________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१४) काव्यमनोहरम्.
चत्वारो राम एतेषां सम्भोगाय निगद्यते ॥ ६१ ॥ रामे यामेतिपश्यन्ती पत्यागमनमुत्तमम् । दृशं द्वारे दधात्येषा जातरोमाञ्चकम्पना ॥ ६२ ॥ एतस्मिन्समये जाते मण्डनः केलितत्परः । आगतो मन्दिरं तस्याः सख्याहूतः शुचिस्मितः ॥ ६३ ।। कन्दर्पस्यास्त्रविद्येव मूर्ता व्यामोहिनी परा। दृष्टा लावण्यपूर्णाङ्गी रम्भेव रतिकामुका ॥ ६४ ॥ आदावालिङ्गितौत्सुक्याच्चुम्बिता तदनन्तरम् । योषोपभोगिता तेन मण्डनेन मनोहरा ॥ ६५ ॥ एवंविधानामबलाजनानां मनोरथः सिद्धयति येन सोऽयम्।
सङ्घाधिपो मण्डननामधेयः कन्दर्पलावण्यतनुश्चकास्ति॥६६॥ इतिश्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनकेलिवर्णनो
नाम तृतीयः सर्गः॥ अथोच्यते सहतुवर्णनं हि यथाक्रमं कोविदतोषदायि । उरूपभोगांश्चमथाधिगम्य श्रीमण्डनस्यातिविभोगिनस्तु ॥ १ ॥ तेषामृतूमा प्रथमं वरिष्ठा शरन्मनोज्ञाऽतिकुतूहलादया। निगद्यते पाण्डुरमेघमाला श्रीमन्महातोषविधायिनी च ॥२॥ स्वच्छोदकाः सत्पुलिनास्तटिन्यो यस्मिन्नृतौ पावननामधेयाः । याताःप्रसादं मुनिसेव्यमानाः पुरोज्झिताः पङ्कमलाऽऽविलाद्भिः।। सरांसि पत्रोत्पलपूरितानि ध्रुवं निषेवन्त इहैव हंसाः । मुदान्विता निर्मलतोयतोषान्महीतलोल्लासभरेण पूर्णाः ॥ ४ ॥ श्यामायदत्तौ परितोभिरामाः छायामती गौरपयोधराभ्याम् (!)। प्रफुल्लकाशांशुकराजमाना वसुन्धरा भाति वराङ्गनेव ॥ ५॥ निशीथिनी चन्द्रिकया महत्या विराजते कौतुकदायिनीव । कामातुराणामभिसारिकाणां सङ्केतवाञ्छाऽकुलदुर्मतीनाम् ॥६॥ प्रावट तमोविस्मृतचन्द्रिकामा भ्रान्त्या गजावक्रितभण्डयेव ।
For Private and Personal Use Only