________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (१३) पश्चाद्भालस्थले न्यस्ता कस्तुरी पत्रिकातुला ॥ ४८ ॥ सख्या नूनं कृते रम्ये चित्तभेदनसायके । नरत्तारेक्षणे तस्याः शलाकाञ्जनरेखया ॥ ४९ ॥ अथितः कबरीभारः कुसुमोत्तमसञ्चयैः। मुक्ताफलमयी मूनि जालिका वेष्टिता ततः ।। ५० ॥ वेशितं मौक्तिकं चारु नासिकाग्रे तु वर्तुलम् ।
ओष्ठस्योपरिजाताचिःप्रस्फुरल्लोलविग्रहम् ।। ५१॥ ताम्बूलं दत्तमस्यै तु सख्या तेन प्रभाऽभवत् । दाडिमीपुष्पवन्नूनं कर्पूरमचुरं चिरम् ॥ ५२ ॥ कण्ठे मुक्तावली तस्याः निक्षिप्ता कुचलम्बिनी । अन्ये नानाविधा हारा योजितास्तदनुक्रमम् ॥ ५३ ॥ रचितं कञ्चुकं सख्या तदङ्गे चन्दनैः शुभैः । कुडमागुरुकस्तुरीयक्षकई ममिश्रितः ॥ ५४॥ केयूरे योजिते बाहोः प्रकोष्ठे कङ्कणे तथा । सख्याङ्गुलीषु च न्यस्तमङ्गुलीयकसन्दकम् ॥ ५५ ॥ मञ्जीरे पादयोः स्निग्धे न्यस्ते शिजारवाहिते। तया काञ्चनशोभाऽऽढये मौक्तिकालीविराजिते ॥ ५६॥ दुकूलवसना योषित् पिकमजुलवादिनी । तन्वङ्गी स्मितनिस्यास्या हंसवारणगामिनी ॥ ५७ ॥ सर्वालङ्कारपूर्णाङ्गी सर्पलावण्यसुन्दरी । ख्यातसर्वगुणोपेता भाति वल्लभकाङ्क्षिणी ॥ ५८ ॥ शय्यालये प्रदीपाभे नानाचित्रविचित्रिते। धूपगन्धिनि पत्तोर्णविताने संस्थिता निशि ॥५९॥कुलकम् ॥ 'पल्यडू पुष्पसंभारो गजदन्तविनिर्मिते । शिक्षः कर्पूरचूर्णन मिश्रितो रतये तया ॥६० ॥ रामो विरामः मूतश्च प्रसूतः महरा इमे ।
For Private and Personal Use Only