SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम् . अपुष्टो यथा पुष्पदन्तो जयत्येष सुरासुरनिषेवितः । तपतीतीरपानीयनीरजैः पूजितो द्विजैः ॥४१॥ अत्र 'तीरपानीयादयः' शब्दाः परस्परमर्थपुष्टिदा न भवन्ति व्याहतो यथा तडागभवतः पद्माः सन्ति पद्मालयप्रियाः । तथापि मत्प्रियावक्त्रपने पद्मास्थितिप्रिया ॥ ४२ ॥ अत्र पूर्वार्द्धपद्मशब्देन वक्त्रपद्मशब्दार्थो व्याहतः ॥ कष्टो यथाउपवनघनवाटिकासु तस्मिन्कुसुमितकुखरजो विवेश नेत्रे । स्मरगज इव कामदुगेमध्ये युगचरितातरकिन्नराङ्गनानाम् ॥४३॥ अत्र 'युगचरितम्' अनेन द्वन्द्वसम्भोगः, 'कुजरजः 'अनेन लतागुल्मप्रसूनपरागः; इति कष्टः ।। पुनरुक्तो यथा नैव वक्ति परुषाक्षरपङिक्त नाशयत्यविदितः परकार्यम् । द्वेष्टि साधुचरितानि खलोऽसौ तत्सुखं क पिशुने सति पुंसाम् ॥४४॥ 'दुर्जनः' इत्युक्ते पुनः ‘पिशुनशब्दः' पुनरुक्तः ॥ दुष्क्रमो यथा कृत्वा देवार्चनं साधो ! बलिदानं ततः शुभम् । सिद्धये कुरु कार्यस्य स्नानसन्ध्यादिकं विधिम् ॥ ४५ ॥ प्रसिद्धिविरुद्धो यथा अपहाय मधुव्रतोऽधुना नलिनी दुर्लभसौरभप्रदाम् । विटवञ्चदुलः पटीरजां भजते कोमलपुष्पमालिकाम् ॥ ४६ ।। विद्याविरुद्धो यथा राहुप्रस्तो निशानाथो यावदेव प्रजायते । तावदेव जनः स्नाति कश्रिदाग्रहकारकः ॥ ४७ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy