________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम्. ___ अत्र ‘खलो जनश्च' इति भाव्यम् , ' दुवर्चाश्च' इत्यत्र 'च' कारो न युक्तः । अर्धान्तरैकवाचकं यथा
उन्निद्रमजरीगन्धप्रलुब्धमधुपावली ।
कलगुजेन वाचालो रसालो नु वदत्यसौ ॥ ३३ ॥ अत्र 'मधुपावली, कलगुजेन' इति द्वयोः सन्धौ एकवाचकम् । अनभिहितवाच्यम्-यत्रावश्यं वाच्यं नोक्तम् । यथायस्याः पवित्रसरितः सलिलस्य बिन्दु
जन्मार्जितं निखिलपातकमुच्छि नत्ति । सा सूर्यजा वद कथं घननीरमध्ये
स्नातस्य कल्मषभरं न करोति दूरम ॥ ३४ ॥
अन 'बिन्दुरपि ' इति भाव्यम् ।। मसिद्धिहतं यथारखो गजानां बधिरीकरोति त्रैलोक्यमप्येषु महाहवेषु । कल्पान्तकालोत्थघनाघनानां स्फूरन्महागर्जितगर्वलोपी॥३५॥ ___अत्र 'रवः' इति प्रसिद्धिहतम् । यत:-'घनानां स्तनितम् गजानां हितम्' इत्यादि प्रसिद्धम् । वस्तु मण्डूकमहकादिध्येव प्रसिद्धः ॥ अपदस्थपदसमासं यथास्वर्भानुना नो कवलीकृतोऽसि निःशेषपीतोऽसि सुरैः कथं नो । जगाद काचिच्छशिना सहेति स्फूरत्स्मरस्फारशरप्रभिन्ना ॥३६॥ __ अत्रान्त्ये पदे समासो न युक्तः । संकीर्णम्-यत्रान्यवाक्यपदान्यन्यवाक्यान्तरं प्रविशन्ति, तत् ।
गाहते कमलमध्यगोचराः शेरते गगनमण्डलमिन्दुः। षट्पदास्तुहिनबिन्दुभीरवः संविशन्ति विधुराश्च मन्दिरम् ।३.७१
For Private and Personal Use Only