________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम्. आशय'शब्दो योगशास्त्र एवाशावाचकः, न त्वन्यत्र ॥
यत्र प्रसिद्धोऽर्थो द्वितीयेनार्थेन हन्यते । तद्यथाजपाकुसुमसंकाशप्रस्फुरच्चारुरोचिषा ।
रक्ताजलिपुटेनार्थ दत्ते सूर्याय भूपतिः ॥ ४ ॥ अत्र 'अरुणाञ्जलिपुटेन' इति प्रकृतोऽर्थः 'रक्ताञ्जलिपुटेन, शोणिताञ्जलिपुटेन' इति निहतः ॥ अविमृष्टविधेयांशम्-अमुख्यत्वेन निर्दिष्टो विधेयोऽशो यत्र तत् । यथा
स्फुरत्प्रसूनस्तबकस्तनमण्डलसन्नता ।
प्रियभृङ्गसमाश्लिष्टा भाति कान्ता लाऽधुना ॥ ५ ॥ अत्र 'लता कान्ता' इति भाव्यम्, यतो लतैव कान्ता' इत्युच्यते॥ च्युतसंस्कृतिः-व्याकरणदुष्टम् । यथा
शृङ्गारभङ्गी तन्वनि ? तव वर्द्धति साम्प्रतम् ।
ततोऽनुमीयते प्रेम प्रियस्य सुतरां त्वयि ॥६॥ अवाचकम्-प्रभूतार्थवक्तुमसमर्थम् । यथालोलापाङ्गैरङ्गनानां शरीरी लुभ्यत्येवानङ्गसौख्यप्रवीणः ।। तद्वत्सान्दैश्चान्द्रपीयूषवहर्षोल्लीलः पारणेच्छुश्चाकोरः ॥ ७ ॥
__ अत्र शरीरी' शब्देन कवेराभिप्नायः ‘कामी', तं 'शरीरी' इति वक्तुं समर्थः ॥ ग्राम्यम्-लोकदुष्टम् । यथाकटिविशाला तरुणि ! त्वदीया काञ्चीनिनादं प्रतिपादमेति । स्तनौ च मत्तद्विपकुम्भपीनौ तद्भारतः किं कृश अष मध्यः॥८॥ अनुचितार्थम्-औचित्यार्थरहितम् । यथाभुजार्जितालययशःस्वरूपबीजप्रवापाय नृपालमौलौ । हलीव सङग्रामधरातले त्वमुन्मूलयस्येव रिपुद्रुमालीम् ॥ ९॥
For Private and Personal Use Only