________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( १० )
श्रीचन्द्रविजयप्रबन्धः
रामः शशी रावणमुष्णभानुं निहत्य निस्तीर्य पयोधिपूर: । सीतां समाश्वास्य पुनस्त्रियामां कामं व्यधात्कौशिकमात्तहर्षम् ।। ७१ पक्षेऽवदाते परितोषभाजो वृद्धिः परार्ध्या विबुधैकभोज्या । जैवातृकस्यास्य जगत्रयेऽपि प्रशस्यमाना प्रबभूव कामम् ॥७२॥ तीक्ष्णोऽयमित्येव शिवप्रकाशः स्थितः स्वयं सत्पथ एव नित्यम् । विश्वप्रशस्तेऽपि विना चकार मित्रे मृगाङ्को मुदमुज्ज्वलात्मा ॥७३॥ बुधेन भूयो गुरुणा सनाथां समुल्लसन्मङ्गलकाव्यसक्तिम् । समग्रसारस्य गुणाभिरामश्चक्रे सतां सन्ततमेष गोष्टीम् ॥ ७४ ॥ शङ्के सपत्नाभिमतः प्रभ्रूणां वज्र्यो भवेदात्मकुलोद्भवोऽपि । अजो यदब्जेषु निराकार प्रीति प्रभावल्लभवान्धवेषु ॥७५॥ आनन्दयन्लोकमशेषमेष विषाददाताऽजनि विप्रियाणाम् । को वा न लोके कुशलाभिलाषी राजा विदध्यादहितोपतापम्॥७६॥ कलानिधेरस्य बभूव कस्य सन्दर्शनात्कौतुकशालि चेतः । दृष्ट्वा यतस्तं दृषदोऽपि काचित् द्रुतं द्रुतान्तःकरणा बभूवुः ॥७७॥ राजानमेनं रचितप्रवृत्ति सन्मार्गमध्ये समवेक्ष्य हर्षात् । कामं दधुः कैरवमण्डलानि कूलंकषां कोशविलासलीलाम् ॥७८॥ विम्वच्छलाद्वयाप्य सरोवरेषु विस्फूर्जदिन्दीवरकैरवेषु । म्लानारविन्दप्रकरं व्यहार्षीत्तारावरोधानुगतः सुधांशुः ॥ ७९ ॥ पूर्वाचलप्रस्थवनान्तरेषु दधत्स्वयं दीपकमेणपोतम् । वितत्य सर्वत्र मरीचिजालं विभुर्वितेने मृगयाविहारम् ॥ ८० ॥ मुहुर्मृगाङ्कोऽपि वनान्तरेषु विक्षिप्य विक्षिप्य मयूखवाणान् । समन्ततः सञ्चरन्तोऽन्धकारवराहयूथानवधीत्सलीलम् ॥ ८१ ॥ निकुञ्जमध्यान्निपतद्भिरन्तः करेषुजालैर्गिरिकन्दरासु । पुन: पुन: शीतकरः प्रसुप्तान्प्रबोधयामास मृगन्द्रपोतान् ॥८२॥ कलानिधिस्तत्र करावघातैर्निर्भिद्य निर्भिद्य तमोगजेन्द्रान । तत्कुम्भजातैरिव मौक्तिकौघैस्ताराकुलैर्भूषयति स्म रात्रिम् ||८३ ॥
For Private and Personal Use Only