SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. ( ३५ ) आत्मानो मञ्मणस्यामितगुणनिधयश्चाहडो बाहडाख्यो विख्यातो देहडोऽथ क्षितितलसुखदा पनसिंहोऽहराजः । पाहश्चैते जिनेशप्रणतिपरिणता मण्डपे धर्माः श्रीमन्नालमसाहिक्षितिपतिविषये मुख्यतामेत्य रेजुः ॥८॥ तेषां सोनगिरान्वस्य विलसद्भूषामणीनामिह श्रीमद्भाहडसन्नाथतनयः श्रीमण्डनाख्यकविः । चम्पूमण्डनमेतदार्यचरितश्चक्रे परं पावनं ___सद्यस्तद्विदुषां सुखाय भवतान्नेमेःप्रसादश्रिया॥९॥ श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे. चातुर्योंचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्येऽभवत्सप्तमः ॥ संवत १५०४ वर्षे मार्गशिर्षकृष्णप्रतिपदि बुद्धदिने लिखितं __ विनायकदासेन । संवत १५०४ वर्षे शाके १३६८ प्रवर्त्तमाने आषाढशुक्लत्रयो दश्यांसोमदिने तारापुरस्थाने पुस्तकमलेखि शुभं भवतु । ---- -- For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy