________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
A
श्रीहेमचन्द्राचार्यग्रन्थावली. (३१) विनाऽपराधं बाधन्ते दुष्टाः कष्टं जीवितम् ।।१।। अन्यथ
कुमदोदरमन्दिरतो येन लब्धोऽर्कतोऽपि सन्तापः । सोऽपि निपतितो भृङ्गस्तुङ्गत्विषि गहनजे दहने ॥ २ ॥
स एवं विचार्य परमार्यधैर्यः सूर्य इवास्ताचलात्तुङ्गात्तुरङ्गादवतीर्य द्रुतं दुद्राव । प्रमोदशून्यानि राजन्यानि नलिनवनानीव मलिनानि तमोवृतानीव श्यामायमानानि वनानीव दवदहनलान्तानि दुःखीकुर्वन् जीवव्रजानां मूर्छाप्रपन्नानां घन इव जीवनं विक्लान्तानां सस्यानामात्मानं दर्शयन्नदर्शनं गतवान् । अन्यच्च
अत्रान्तरे राजिमती गौरी पूजयन्ती पवनाहता वैजयन्तीव पपात 'वरोगतः' इति विलपन्ती जनतामालोक्य चण्डवाताहता कनककदलीव भूयसा धरणिपातेन मुहुर्मुमोह । ततोदभ्रभ्रम
कोलाहलाभिरङ्गनाभिर्जलार्द्रतालवृन्तशीतलानिलैर्विनीतमूर्छा व्यबुध्यत मृतोत्थितेव ' हा दैव किम् ' इति विलपन्ती मातापिबोर्हदयशिलाशकलकारिणी दकिकेव मुहुर्विललाप । अपिच
अधुना प्रिय ! हा विहाय मामपराधेन विना गतोऽसि किम्। करुणा त्वयि चेद्गरीयसी मयि काठिन्यमकारि किं पुनः॥१॥
"विधिना किल वैरिणाऽमुना विहिताहं न मृतान जीविता।
पतितापि विलमवल्कला द्रुमशाखेव कुठारखण्डिता ॥२॥ अपि च
अपि देव ! मया हाऽभव्यया प्रतिकूलं रचितं महत्तव । अधुनैव विवाहयोगतो विगतो राज्यमपास्य यद्भवान ॥३॥
For Private and Personal Use Only