SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A श्रीहेमचन्द्राचार्यग्रन्थावली. (३१) विनाऽपराधं बाधन्ते दुष्टाः कष्टं जीवितम् ।।१।। अन्यथ कुमदोदरमन्दिरतो येन लब्धोऽर्कतोऽपि सन्तापः । सोऽपि निपतितो भृङ्गस्तुङ्गत्विषि गहनजे दहने ॥ २ ॥ स एवं विचार्य परमार्यधैर्यः सूर्य इवास्ताचलात्तुङ्गात्तुरङ्गादवतीर्य द्रुतं दुद्राव । प्रमोदशून्यानि राजन्यानि नलिनवनानीव मलिनानि तमोवृतानीव श्यामायमानानि वनानीव दवदहनलान्तानि दुःखीकुर्वन् जीवव्रजानां मूर्छाप्रपन्नानां घन इव जीवनं विक्लान्तानां सस्यानामात्मानं दर्शयन्नदर्शनं गतवान् । अन्यच्च अत्रान्तरे राजिमती गौरी पूजयन्ती पवनाहता वैजयन्तीव पपात 'वरोगतः' इति विलपन्ती जनतामालोक्य चण्डवाताहता कनककदलीव भूयसा धरणिपातेन मुहुर्मुमोह । ततोदभ्रभ्रम कोलाहलाभिरङ्गनाभिर्जलार्द्रतालवृन्तशीतलानिलैर्विनीतमूर्छा व्यबुध्यत मृतोत्थितेव ' हा दैव किम् ' इति विलपन्ती मातापिबोर्हदयशिलाशकलकारिणी दकिकेव मुहुर्विललाप । अपिच अधुना प्रिय ! हा विहाय मामपराधेन विना गतोऽसि किम्। करुणा त्वयि चेद्गरीयसी मयि काठिन्यमकारि किं पुनः॥१॥ "विधिना किल वैरिणाऽमुना विहिताहं न मृतान जीविता। पतितापि विलमवल्कला द्रुमशाखेव कुठारखण्डिता ॥२॥ अपि च अपि देव ! मया हाऽभव्यया प्रतिकूलं रचितं महत्तव । अधुनैव विवाहयोगतो विगतो राज्यमपास्य यद्भवान ॥३॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy