________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३० )
श्रीचम्पूमण्डनम्.
प्रबलमदगलानां घण्टिकानां च नादैः । किमिति चकितचित्तान्दोलितैर्ना कलोकैर्वर इति मधुरश्री मिरालोक्यते स्म ॥ १ ॥ निरन्तरं यादवराजसैन्यमोल्लासिसामन्तधृतातपत्रैः । निःशेषमन्तर्मुषितार्करश्मि घरातलं मण्डयितुं नु रेजे ॥ २ ॥ तत्र चरगजरथाश्वपदातिभारक्षुण्णक्षितिप्रचलितो रजसां महौघः । सद्यो मुषाण किल चौर इवार्करश्मि
रत्नानि सम्प्रति दिवापि निरीक्षमाणः ||३||
अपि च
ययावथो मण्डपमुग्रसेनमहीपतेर्ने मिरतुल्यरूपः । अनर्घ्य लावण्यविमोहितानां दृक्सन्निपातैः सह माथुराणाम् ४
अपि च
स मण्डपद्वारिगतः प्रमोदान्दार घोरान्हृदयप्रमेदि । पशून्गले गाढतरं प्रबद्धान्समीक्ष्य नेमिर्विषसाद साधुः ||५॥ अपि च
अमी निर्यदसवः पशवः कथं समानीताः ? शङ्खभिः सह प्रभिन्नहृदयाः, बद्धाः, बन्धनिरुद्ध गलकन्दलसमुच्छलत्कीलय:, लालप्रवाहान्वमन्तः, समन्ततः प्रततं निष्पीडितकण्ठघोरतरघर्षररवाद् ‘भवादुपरम' इति मां कथयन्तः, इव 'अद्य नित्यजीवितम् ' इति पृच्छन् स्वच्छचित्तो नेमिः कृष्णेनाभिहितः प्राचूर्णकाय भवते प्राघूर्णकाचारार्थमुपालम्भः संभविष्यत्येतेषामिति संभाव्यते । अपि च
विवाहमाङ्गल्यं शल्यमिति ब्रुवाणः करुणापरायणः समुद्रविजयतनयोऽपि चेतसि विचिन्तयन्नाह - जलशादवलसंदृद्धान् पशून्शून्यनिवासिनः ।
For Private and Personal Use Only