SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६ ) श्रीचम्पूमण्डनम्. गत्कारधारिणी परिमललुब्धेन्दिन्दिरसुन्दरदामरमणीयतामबकम्बयति। अपिचअस्या दृष्टिरनञ्जनापि मधुपश्रेणीसमैणीदशः कण्ठे मौक्तिकमालिका जनदृगान्दोलाय दोलायते । मालप्तिः सुमनोहरा मधुलसत्सङ्गीतभृङ्गीम्वनिः मूर्तिः सन्नतिशालिनी स्मरधनुर्वल्लीव सल्लीलया ॥१॥ इत्यगण्यलावण्यचन्द्रोदयभूषणां क्षणदामिव राजिमति संवर्ण्य साऽवरोधवधूचकोरी विरराम । अन्यच तमेव देवकीसूनुः कन्यामन्यां जगत्रयात् । नेमये समये तस्मिन्नुग्रसेनमथार्थयत् ॥ १ ॥ अपि च प्रार्थनां नान्यथा चक्रे चक्रपाणेः कृपानिधेः । उग्रसेनो विनोदाम्बुपूर्णोऽम्बुद इवोल्लसन ॥२॥ विवाहकौतूहललोलचित्तोऽभवत्सुतायास्तदनुग्रसेनः । द्वारावतीं वृष्णिपतिर्ययौ च प्रमोदसूर्योल्लसदाननाब्जः ॥३॥ अन्यच्च-ततः कन्याविवाहसमये उग्रसेननृपानन्दपूर्णेन्दुमहोदये परममुदितजनतावदनकुमुदवनमुनिद्रमुद्रमभवत्, द्राक् मधुरतरं सरोवरायमाणं मथुरापुरं च । नानाविधविवाहविध्युक्तकर्म निर्माण निपुण रमणीगण सञ्चरणासश्चरणक्षणकङ्कणमञ्जुशिजाननूपुरकलकलभ्रियमाणगर्भमभूत् अन्तःपुरं च । अगण्यपुण्यपुरन्ध्रीसान्द्रधवलध्वनिमङ्गलवाद्यनादगर्जिनप्रासादशैलमालम् , विनोदमोदमाननगराङ्गनाजनारब्धमृदुमृदुमृदन्मृदङ्गलास्योल्लासितराजाङ्गणम्, नानालङ्कारशृङ्गारितचतुरपौरपरम्पराअपरिमलबहलितवीथिकासनाथम् , रसालतरुदलनीलिमविर For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy