________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(२४ ) श्रीचम्पूमण्डनम्. इह च कुसुमवल्लीमन्दमान्दोलयन्सन्
स्वयमपि नटवेषं नाटयत्येष वायुः ॥१॥ अपि च
नन्दनमिव वनमेतद्यत्र नराः किन्नरा इवाभान्ति । स्वरप्रवीणा वीणां कणयन्तो मधुरनिस्वानाम् ॥२॥ अपि चइनि निगदिति सूते यावदुन्मेषमात्रं
__रथनगणितभूमिारिकामाप नेमिः । तमभिमुखमयासीत्केशवः स्यन्दनेन
प्रबलममिततूर्य सैन्यमादाय मोदात् ॥ ३॥ श्रीसारस्वतमण्डनस्य विन्दुषां सन्तोषदस्यानुजे
चातुर्योंचितकाव्यमण्डनधृतभ्रातृत्वसंगजिते। श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना
चम्पूमण्डननामनीह पटलो ग्रन्थेऽभवत्पञ्चमः ।।
उत्तीर्णयोरथपथादथ सम्भ्रमेण
श्रीकृष्णनैमिनृपयोश्चिरकालमासीत् । आलिङ्गतोस्तदनुकज्जलहेमभूभृत्
___ सङ्गस्य कान्तिरसितातिपीतभासोः ॥१॥ अपि च
नेमिमात्मरथं नीत्वा हेमचम्पकभासुरम् ।
पुरं निन्ये तमालेभे विद्युद्योतमिवाम्बुदः ॥२॥ अपि च-- लोकानेकान्तसुभगान् सन्ननांश्च समन्ततः ।
आलोकयन्नथ प्राप्तो नेमिनाथश्चतुष्पथम् ॥३॥ अपि चनीराजनाविराजितवदनः सदनेषु कृष्णनाथस्य ।
For Private and Personal Use Only