SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४ ) श्रीचम्पूमण्डनम्. इह च कुसुमवल्लीमन्दमान्दोलयन्सन् स्वयमपि नटवेषं नाटयत्येष वायुः ॥१॥ अपि च नन्दनमिव वनमेतद्यत्र नराः किन्नरा इवाभान्ति । स्वरप्रवीणा वीणां कणयन्तो मधुरनिस्वानाम् ॥२॥ अपि चइनि निगदिति सूते यावदुन्मेषमात्रं __रथनगणितभूमिारिकामाप नेमिः । तमभिमुखमयासीत्केशवः स्यन्दनेन प्रबलममिततूर्य सैन्यमादाय मोदात् ॥ ३॥ श्रीसारस्वतमण्डनस्य विन्दुषां सन्तोषदस्यानुजे चातुर्योंचितकाव्यमण्डनधृतभ्रातृत्वसंगजिते। श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थेऽभवत्पञ्चमः ।। उत्तीर्णयोरथपथादथ सम्भ्रमेण श्रीकृष्णनैमिनृपयोश्चिरकालमासीत् । आलिङ्गतोस्तदनुकज्जलहेमभूभृत् ___ सङ्गस्य कान्तिरसितातिपीतभासोः ॥१॥ अपि च नेमिमात्मरथं नीत्वा हेमचम्पकभासुरम् । पुरं निन्ये तमालेभे विद्युद्योतमिवाम्बुदः ॥२॥ अपि च-- लोकानेकान्तसुभगान् सन्ननांश्च समन्ततः । आलोकयन्नथ प्राप्तो नेमिनाथश्चतुष्पथम् ॥३॥ अपि चनीराजनाविराजितवदनः सदनेषु कृष्णनाथस्य । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy