________________
Sh Mavi
Aradhana Kendra
wwww.kobatirth.org
Acharya Shin Kailassagarsuti Gyanmandir
गद्यपद्धश्री मलयसुन्दरी कथा |
ततो राज्ञा रअत्रद्धे मश्चिके मध्ये क्षिप्ते । तावारुह्योपरि प्राप्तौ । राज्ञा मलयसुन्दरी बहिनीत्वा छुरिकया रखं छिचा मश्चिकास्थमेव कुमारं कूपान्तः पातयामास । रुदती मलयसुन्दरी कृपझम्पां ददती निरुध्य गृहीत्वा क्वापि गृहे स्थापयित्वा राजा स्वभवने ययौ । सा यामिकै रक्ष्यमाणा भूमौ लुठन्ती सर्पण दष्टा । 'अहं दष्टाऽस्मि' इति तस्यां वदन्त्यां यामिकैः स सर्पो दष्ट्वा हतः । साऽपि नमस्कार स्मरन्ती कृताराधनाऽस्थात् । राजापि तज्ज्ञात्वाऽत्याकुलः समेत्य विषप्रतीकारांश्चक्रे । तेषु क्रियमाणेष्वपि सा मूछा गता श्वासमात्राऽभूत् । एवं राव्यतिक्रमे जाते प्रभाते राज्ञा पटहो दापितः-'यो बाला सजीकरोति तस्मै राजा रणरङ्गनामानं गजं देशं कन्यां च दत्ते । स पटह एकेन पुसा स्पृष्टः । स च राज्ञः पार्श्व नीत: । राजा तमुपलक्ष्य अचिन्तयत्-‘स एवायम् अस्याः प्रियः, केनायं कूपात् कृष्ट: ।। इति चिन्तयन् आकारसंबरं कृत्वा प्रोचे-'भो ! इमां सां कुरु, यदुक्तमस्ति तद् दास्ये' । तेनोक्तम्-'वैदेशिकोऽहं, मत्प्रियाम् इमामेव देहि, परेणाऽलम्' । राज्ञोक्तम् भव्यम् , एवमस्तु परं केचिद् मदादेशास्त्वया साध्याः' । तेन प्रपन्नम् । राजा तं गृहीत्वा मलवसुन्दरीपार्श्व गतः। स कुमारस्तत्र निर्जनं कृत्वा, पवित्रभूमि विधाप्य, पानीयमानाय्य, कटिपट्टकात् सर्पमणिमादाय, जलेन मालयित्वा, तेनैव अलेन तां सिक्त्वा सचेतनां कृत्वोत्थापयामास । सापि प्रियं वीक्ष्य प्रीत्या पोचे-'हे प्राणेश ! कथं कूशानिर्गतः ? । सोऽवादीत्-"शृणु, अझ कूपान्तः पतितो दिशोऽवलोठयन् शिलाच्छन्नं द्वारमेकं दृष्ट्वा पादप्रहारेण शिलां दूरीकृत्य मध्ये प्रविष्टः सुरङ्गया चलितः । तेनैव सणाग्रे भूत्वा गच्छता मणितेजसान्धकारोऽपि दूरीकृतः । कियत्यपि मार्गे
॥५२॥
For Private And Personal use only