________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
राजा कोपतस्तं विविधताडनैः कुट्टयति । अथैकदा सोऽचिन्तयत्-'अत्र जीविताद् मरणं वरम् ' इति ध्यात्वा रक्षकेषु सुप्तेषु सत्सु ततो निर्ययो । बहिर्देश्यकुड्यां स्थित्वा प्रत्यासन्नेऽल्पजलाभिधे कूपे पतनाय चलितः । तस्य कण्ठे निविश्य प्राह-रे देव ! यदि त्वया इह जन्मनि तादृशेऽपि कुलेऽवतारं दवा व्यर्थ जन्म कृतम् , तादृशेन च महाबलेन प्रियेण सह वियोगश्च दत्तः, तथापि आगामिनि भवे प्रसन्नीभ्य तेन प्रियेण सह सङ्गमं देयाः' । इत्युक्त्वा यावत् स सजो भवति ताबद् महाबल एव पृथ्व्यां भ्रमन् देवयोगात्तस्यामेव देश्यकुड्यां निद्रामप्राप्तस्तदुक्तं सर्व श्रुत्वा दधावे। 'मा मा' इति जल्पन यावद् आगतस्तावत् सहमा पपात, कूपमध्ये पतितेन महाबलेनोक्तम्भोः कस्त्वम् ?' तेनापि महाबलस्वरमुपलक्ष्य प्रोक्तम्-'भोः ! पूर्व मे भालं स्वनिष्ठयूतेन मर्दय' । तेन मर्दिते स पुंरूपं त्यक्त्वा मलयसुन्दरी जाता । तावता कूपभित्तिस्थसर्पण मुखं बहिष्कृतम् । तस्य शीर्षमणिना प्रद्योते कृते महाबलः स्वप्रियां दृष्ट्वा परां प्रीति प्राप्तो बभाषे-'हे प्रिये ! किमिदम् ?' | साऽपि रुदती सर्वमनुभूतं प्राह । 'धिग् देवम् !' इति वदन सोऽपि स्वस्वरूपं प्रोचे । तो वार्तालापपरौ रात्रौ तत्र सुखं तस्थतुः । प्रभाते जाते कन्दो राजा तां नष्टां श्रुत्वा पादानुसारेण धावन् कूपकण्ठमुपेत्य तो मध्ये दृष्ट्वा प्रोचे-'भोः! | कौ युवाम् ?' । महाबलेनोक्तम्- 'अहं मद्दयिता चेयम् ' । राज्ञोक्तम्-' निष्काशयामि' । तेन 'निष्काशय' इत्युक्ते प्रिया तं प्रति प्राह- 'प्राणेश ! सोऽयं कन्दर्पो राजा येनाहं बाढं सन्तापिताऽस्मि । एष मयि लुब्धोऽस्ति । बहिर्निर्गमे त्वां हनिष्यति' । तेनोक्तम्-'मा भैपीः, बहिर्निर्गतो भव्यां शिक्षा दास्ये ,
गद्यबद्ध| श्री मलयसुन्दरीकथा ।।
For Private And Personal use only