SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विषयः अन्योन्याभावः अत्यन्ताभावश्चेति अभाद्वैविध्यस्थापनम् निष्प्रमाणका भावसमर्थनम् केवलान्वयिधर्मे बाधकोपन्यासः ४२ 4. केवलान्वयिधर्मेण कस्यचिदपि व्याप्तिर्नास्तीति निरूपणम् साध्याभाववद्वृत्तित्वाभावो व्याप्तिरिति व्याप्तिलक्षणाभ्युपगमेऽपि केवलान्वयिनि व्यात्यभाव समर्थनम् अनौपाधिकः संवन्धः व्याप्तिरिति व्याप्तिलक्षणाभ्युपगमेऽपि केवलान्वयिनि व्यात्यभावसमर्थनम् व्याप्यत्वस्य साध्यगतत्वस्वीकारे व्याप्यत्वपक्षधर्मतयोर्भिन्नाधिकरणत्वात् केवलान्वयिनि व्याघ्यभावनिरूपणम् ९६ यद्वन्निष्ठात्यन्ताभावप्रतियोगित्वविरहः साध्यस्य तत्त्वं व्याप्यत्वमिति व्याप्तिलक्षणाभ्युपगमेऽपि केवलान्वयिनि ९४ तृतीयः परिच्छेदः । ... व्याप्त्यभाव समर्थनम् अविद्यमानविपक्षत्वे सति सपक्षे सत्त्वं मेयत्वादीनामभिधेयत्वादिव्याप्यत्वमिति भूपणमतनिराकरणम्...९७ केवलान्वयिनि व्याप्यत्वासिद्धि समर्थनम् Acharya Shri Kailassagarsuri Gyanmandir मङ्गलम् शिवादित्या दितार्किकै : अन्वयव्यतिरेकिहेतुमुपाधिदूषितं मत्वा केवलान्वयित्वेन महाविद्या : श्रिता:, तन्निराकरणाय ग्रन्थकर्तुर्वादन्द्रस्यैष यत्नः इति निरूपणम् मेयत्वादि केवलान्वयितौ श्रावणत्वोपाधिदोषोद्भावनम् महाविद्यानुमानेनैव महाविद्यायां दोषोद्भावनम् महाविद्यानां सिद्धान्तविप्लावकत्वदोषग्रस्तत्व समर्थनम् सिद्धान्तविलावकत्वस्य पृथग्दूषणत्वं अथवा प्रतिबन्द्यामन्तर्भावः इति निरूपणम् सिद्धान्तविप्लावकत्वस्य प्रतिबन्धतर्भावसमर्थनम् श्रावणत्वोपाधेर्दोषत्वे बीजम् अश्रावणत्वोपाधेः पक्षेतरत्वदोषादूषितत्वनिरूपणम् . न केवलं पक्षं पक्षीकृत्य प्रवर्तमानासु महाविद्यासु अश्रावणत्वमुपाधिः, किंतु सपक्षविपक्षादीन् पक्षीकृत्य प्रवर्तमानमहाविद्यास्वपि अयमुपाधिरिति समर्थनम् महाविद्यासंज्ञितकेवलान्वयितौ विरुद्धहेत्वाभासोद्भावनम् महाविद्या केवलान्वयितौ अनैकान्तिक हेत्वाभासोद्भावनम् महाविद्याख्यकेवलान्वयितौ सत्प्रतिपक्ष हेत्वाभासोद्भावनम् विद्यानुमानानैकान्तित्वस्य तादवस्थ्यप्रतिपादनम् महाविद्याया अर्थान्तरतादोषोद्भावनम् ... धूमानुमाने महाविद्यावादिन: अर्थान्तरतपूर्वपक्ष: निरुक्त पूर्वपक्षनिरास: प्रौढिवादेन पुनरपि प्रकारान्तरेण महाविद्याया अर्थान्तरतादोपस्थापनम् 440 17 ... महाविद्यायाः स्वव्याघातकत्वसाधनम् महाविद्याया अनैकान्तिकानुमानस्य अनैकान्तिकत्वानुमाने, तन्न्यायेन अनैकान्तिकत्वानुमानात् मूलमहा For Private And Personal Use Only : पृष्टम्. ९० ९१ ९२ ९३ ९८ " 35 १०० १०२ o ૦૪ १०५ १०७ ११० ११४ १२२ १२८ १२९ १३१ १३२ १३५ १३६ १३८ १४१ 35
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy