SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्टम्. :::::::: विषयः ५ महाविद्या ६ महाविद्या ७ महाविद्या ८ महाविद्या ९ महाविद्या १० महाविद्या ११ महाविद्या १२ महाविद्या अथ साध्यं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः ... तत्र १ महाविद्या २ महाविद्या ... मूलानुमानपक्षं पक्षीकृत्य प्रवृत्तमहाविद्याभेदानां साध्यमपि पक्षीकृत्य प्रयोगाः तत्र १ महाविद्या अथ साध्याभावं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः ... तत्र १ महाविद्या ... ... ... .... अथ मूलानुमानं पक्षीकृत्य प्रवृत्तमहाविद्यानां साथ्याभावमपि पक्षीकृत्य प्रयोगा: ... तत्र १ महाविद्या अथ पक्षनिष्ठधर्म पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः तत्र १ महाविद्या अथ सपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः ... तत्र १ महाविद्या ... अथ विपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः ... तत्र १ महाविद्या ... ... ग्रन्थकर्तुः महाविद्यानुमानप्रावीण्यवर्णनम् ... ... ... महाविद्याखण्डनप्रवृत्तस्यापि ग्रन्थकर्तुः महाविद्याव्याख्यानप्रयत्नसमर्थनम् द्वितीयः परिच्छेदः। मङ्गलम् ... ... ... .... केवलान्वयिहतरूपमहाविद्याखण्डनारम्भः ... ... ... सकलवस्तुनिष्ठत्वं केवलान्वयित्वमितिलक्षणस्खण्डनम् ... ... अत्यन्ताभावप्रतियोगित्वविरहः केवलान्वयित्वमिति लक्षणखण्डनम् अत्यन्ताभावप्रतियोगित्वखण्डनम् अभावाभावस्खण्डनम् ... ... अप्रामाणिकाभावसमर्थनम् ... ... योग्यानुपलब्धेरभावप्रगाजनकल्वनिराकरणम् :::::::::::::::::::::::: ::::::::::::::::::::::::: ::::::: ::::::::: For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy