________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
___अनेन ये प्रलेपुर्मिथ्यात्वाध्मातात्मानो निर्विवकशेखरा गोविन्दायाय-वाचस्पतिमिश्रा-ऽऽनन्दगिर्यादयों जैनमन्तव्याधिकारे यत्"आवरणाभाव आकाश इत्यर्थः, आकाशास्तिकायो द्विविधो लोकाकाशः सांसारिका, अलोकाकाशो मुक्ताश्रय इति । तथा आकाशास्तिकायो द्वेधा लोकाकाशोऽलोकाकाशश्वः । तत्रोपर्युपरि स्थिताना लोकानामन्तवर्ती लोकाकाशः, तेषामुपरि मोक्षस्थानमलोकांकाशः , तत्र हि न लोकाः सन्ति तथैक आकाशास्तिकायस्त्वावरणाभावः । आकाशास्तिकायो द्वेधा-लौकिकाकाशोऽलौकिकाकाराश्च लोकानामन्तर्वर्ती लोकाकाशः तदुपरि मोक्षस्थानमलोकाकाशः' इति । ते सर्वे निरस्ता अनभ्युपगतोपालम्भकाः । अनभ्युपगमश्चक • अजीक्काया धर्माधर्माकाशपुद्गला इति 'लोकाकाशेऽगाहः' 'धर्माधर्मयोः कृत्स्ने 'एकप्रदेशादिषु भाज्यः पुद्गलाना 'असख्येयभागादिषु जवाना मिति ‘कृत्स्नकर्मवियोगो मोक्षः तदनन्तरमूर्ध्वं गच्छत्याऽऽलोकान्तान
तत्त्वा०] । 'लोकान्तादपि न परं प्लवक इवोपमहाभावात् । सिद्धस्योवं मुक्तस्याऽऽलोकान्ताद् गतिर्भवति ।। सिद्धिक्षत्रे विमले जन्मजरामरणरोगनिर्मुक्तः । लोकाग्रगतः सिद्धपति साकारेणोपयोगेन' | ' इह बोंदि चइता णं तत्थ गंपूण सिझइ । तियलोयमत्थयत्था सिद्धा सरणं सुहपसत्थ ॥ इत्याधनल्पस्थलीयातिप्रसिद्धजैनागमाऽनालोकमूलकल्पितस्वरूपविरुद्धतमस्वरूपप्रदर्शकजैनागमसद्भावात् । एषैव च तेषां मदान्धताऽनूना, यदनाकलण्यैवापरमतमीमांसितमाख्यान्ति विवेकमार्गमतिक्रम्य, इत्यलमपरबुद्धितुच्छतादर्शनन :
अर्थतेषां धर्माधर्माकाशाना लक्षणानि काव्यलिङ्गापेक्षया तदङ्गीकारहंत न दिदर्शयिषन्त आचख्युः-'गइ-टिर-अवगाहल करत्राणा
For Private And Personal Use Only