________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
कृतव हि लोकालोकेति व्यवस्थाऽभ्युपगन्तव्या । लोकशब्दस्य शुद्धचाच्यत्वात सविपक्षत्वान्वयात् जीववत् 'लोगत्थत्ति विवक्खो शुद्धत्तपओ घडम्स अघडोव्वे 'त्यादि प्रतिपादितमेव पूर्वपुरुषप्रन्थेषु, समानयोगत्वान धर्मास्तिकायेन समान एवेति । न चाऽऽगमिकमर्थमागमेनैव प्रज्ञापयेत मतिमाँश्चत म्यादागवक · आगमे अ आगमिओ'त्ति वादीन्द्रवचनाद्, आगमिकमेव च धर्माधर्मास्तिकाययुग्मनिरूपणम् । तदर्थमेव चादावभिहितं पूज्य:-'पमाणमित्वं च बयणं'विति । तन्नात्र युक्ता युक्तिप्रयुक्तिः, तस्या हेतुकवादार्थे एव योग्यस्वाद, अन्यथा 'सिद्धनविराहओ अन्नो 'त्तिवचनाद् निराधकलापत्तेरिति वाच्यम् । युग्मस्यैतस्य सर्वथाऽऽसमिकत्वाभावात् , कथमन्यथा धर्माधर्मागमूर्तद्रव्यप्रश्न मट्टकः अधिपारगतदेशप्रभम् आगमरूपाप्तवचनप्रामाण्यख्यापनाय उदाहरन् गन्धपुद्गलदृष्टान्तमनुमानप्रमाणख्यापकमुदाहरिष्यन् । न च पूज्या अपि सर्वथाऽऽगमिक्त्वमस्योदाजहः । किन्तु तदुपगृहीतमेवानुमानप्रथनं प्रथनीयमत्र वुद्धिप्रथावद्भिरिति ज्ञापयाश्चकः । सत्यमेव चैतन् । यतोऽङ्गीकृत्याऽऽगमोदितं गत्यादि. साहाय्यकारित्वं तस्य निमित्तकारणता साध्यते गतिस्थित्योः, अन्यथर भविष्यति किञ्चिदित्येव पर्यवसानं स्याद् । यद्वा-धर्माधर्मयुगलम्य सावयवत्वादावेव केवलमागमिकत्वम् । तदपि चाऽत्रावेक्षणीयमिति सिद्धान्तसाध्यता स्वीकृता सूरिचयः । यथोचुः सिद्धसेनगणिपादाः'अईत्प्रोक्तेषु जीवादिष्वर्थेषु यथाऽऽत्मलोकाकाशतुल्यप्रदेशौ गतिस्थितिहेन् जीवपुद्गलानां धर्माधर्मावपेक्षाकारणमित्येवमादिः । अनेकपदार्थोऽत्यन्तसूक्ष्मस्तेषु । अत्यन्त ग्रहणाद लिङ्गाऽगम्येषु, यतः परमाणवः सूक्ष्माश्रातीन्द्रियाच नथापि लिङ्गन कार्येणावगम्यन्ते,
For Private And Personal Use Only