________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
वहनवत् (५८) ' अचेतनत्वेऽपि क्षीरवञ्चेष्टितं प्रधानस्य' इत्यादिना परोक्तस्वरूपेश्वरनिराकृतिः । श्रुतिप्रतिपादितेश्वरत्वव्याख्यानं तुः मुक्तात्मनः प्रशंसोफासासिद्धस्य वेत्याद्याचख्युः । एवमेव च 'नेश्वरा धिष्ठिते फलनिष्पत्तिः कर्मणा तसिद्धेः (५-२) स्वोपकाराधिष्ठानं लोकवत (३) लौकिकेश्वरवदितरथा (४) पारिभाषिको वा (५) न रागाहते तत्सिद्धिः प्रतिनियतकारणत्वात् (६) तद्योगेऽपि न नित्यमुक्तः (७) प्रधानशक्तियोगाच्येत् सङ्गापत्तिः (८) सत्तामात्राच्येत सर्वैश्वर्यम् (९) प्रमाणाभावान्न तसिद्धिः (१०) सम्बन्धाऽभावान्नानुमानम् (११) श्रुतिरफि प्रधानकार्यत्वस्य (१२) नाविद्याशस्स्यिोगो निस्सङ्गस्य (१३) तद्योगे सिद्धावन्योन्याश्रयत्वम् (१४) ने बीजाकरवत् सादिसंसारश्रुतेः ' (१५) इत्यादि विवेचितमुत्तस्त्र । __ मनु च श्रुत्यादिवर्णिताना सर्वशत्वादिविशेषमाना का गतिः तन्मते ? इति चेत्, स्वाभिप्रायानुसारिण्येव । यतस्तैः प्रधानमेव सत्तकर्तस्थलीयशब्दवाच्यमभिधीयते, प्रमाणयन्ति के 'प्रकृतेः क्रिय-- माणानि गुणैः कर्माणि नेकशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते " ॥१॥ इत्यादिस्मृतिभिः । सर्ववित्त्वादिकं सत्त्वप्राधान्यात स्वीक्रियते तर, बुद्धिजन्माप्येवमेवाभिमत तैः । यद्यपि योगाचार्यप्रभृतिभिः साङ्ख्यक्शेिरैरभिमत ईश्वरः , “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषधिशेष ईश्वर' इति (१-२३) समाधिपादीयवचनात् । तथापि न तैरपि कर्तृतया अभिरुचितोऽसौ । पुरुषविशेषवचनस्वरसपालोचनं तु गूढतममेव । ईश्वरप्रणिधानमित्यत्रापि च सर्वज्ञत्वा. न्वितमात्रमेवाभिप्रेतं तैरिति त्वन्यदेव । यत उदाहृतं तत्र निरतिशयं पर्वज्ञवीजमिति 'स पूर्वेषामपि गुरुः कालेनोनवम्छेदा ' दित्यादि ।
For Private And Personal Use Only