________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
लोकविशिका
||३|| तस्मिँश्च पद्मे भगवान् दण्डकमण्डलुयज्ञोपवीत संयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ||४|| अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणां । विनता विहङ्गमानां माता विश्वप्रकारा 'णाम् ||५|| कद्रुः सरीसृपाणां सुलसा माता तु नागजातीनां सुरभिचतुष्पदानामिला पुनः सर्वजातीनाम् ||६|| प्रभवस्तासां विस्तरमुपागतः केचिदेवमिच्छन्ति । इत्यादि । तथैव भागवताः शाक्ता इत्यादयोऽनेके स्वस्वपरमेश्वर-परमैश्वर्यचख्यापयिषवः कल्पयित्वा यथारुचि निगदन्ति स्वस्वाभिमतेश्वरादिकां सृष्टिम् ।
·
भारतानुसारिणोऽपि स्वाभ्युगतपरमेश्वर-पारभैश्वर्याख्याने न कथञ्चनापि पश्चात् पतन्ति । यदूचुस्तेऽपि श्रीकृष्णमुखेन - मम योनिमहद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ! || १ || सर्व योनिषु कौन्तेय ! मूर्त्तयः सम्भवन्ति याः । तासां ब्रह्म महद्योनि-रहं बीजप्रदः पिता ||२|| तथा ब्रह्मणो हि प्रतिष्ठाह - ममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैका - न्तिकस्य च ( ||१|| तथा न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्त्तन्ते, तद्धाम परमं मम ||१|| ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||२|| पुनः - ' यदादित्यगतं तेजो, जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम् ||१|| गामाविश्य च भूतानि धारयाम्यहमोजसा ' पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||२|| अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||३|| सर्वस्य चाहं हृदि सन्निविशे, मत्तः स्मृतिमोहनं न । वेदेव सर्वैरसेन वेद्यो वेदान्त
7
For Private And Personal Use Only