________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
फलिनश्चैव वृक्षास्तूभयतः स्मृताः ||४३|| गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्लच एव च ||१४|| तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तः सञ्ज्ञा भवन्त्येते सुखदुःखसमन्विताः || ४५ || एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृता: । घोरेऽस्मिन् भूतसंसारे नित्यं सततया यिनि || ४६ || एवं सर्वं स सृष्ट्रवंदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे. भूयः कालं कालेन पीडयन् ||४७|| यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ ४८ ॥ तस्मिन् स्वपिति सुस्थे तु कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्त्तन्ते मनश्च ग्लानिमृच्छति || ४९|| युगपतु प्रलीयन्ते यदा तस्मिन् महात्मनि । तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः || ५० || नमोऽयं तु समाश्रित्य यदा तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ||५१॥ यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्त्ति विमुञ्चति ॥५२॥ एवं स जाग्रत्स्वप्ना - भ्यामिदं सर्वं चराचर । सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः || ५३ ॥ इत्यादिना पूर्वं तमोरूपतां जगतः स्वमूलकतां च ज्ञापयन्तः किञ्चिच्छत्यनुगुणं किञ्चिञ्च साङख्यानां सङ्ख्यावन्मुख्यानामनुगुणं प्रतिपादयन्तो यथारुचि प्रतिपादयन्ति जगत उत्पत्तिम
૨૬.
पौराणिकास्तु विहायोपनिषद्द्मध्वानं स्मार्त्तं चान्यथैव प्रतिपादयाञ्चकुः । यथाहुः–तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव प्रणोरराक्षसे ||१|| केवलं गहरीभूते महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः ॥ २ ॥ तत्र तस्य शयानस्य, नाम पद विनिर्गतम् । तरुणार्कमण्डलनि
7
कानकर्णिकम्
For Private And Personal Use Only