________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
नहि सर्वत्र कालविशेषः, किन्तु महाविदेहादाववस्थित एवं कालः । न च तत्र कदाचनापि विलोपो व्यवस्थायाः , तद्योग्यतामहत्येव प्रकरणमारम्भस्य । किञ्च-अयमित्यनेनेदमपि ध्वन्यतेयत् प्रत्यक्षमीक्ष्यमाणं भूभूधरादिकमिति । न चेदमनादितया अभ्युपगम्यते तैः । न च वाच्यं भूभूधरादिकं कथं लोकशब्दवाच्यमिति, तथा सति स्यात् विस्मरणशीलता देवानुप्रियाणाम् । यतः क्षेत्रलोकावसरे य ऊर्ध्वादितया विभक्तः , तत्र किं न्यूनं यत् शक्यते एतत् । यदि वा “ खित्तपज्जवे " त्यत्र किं भरतादीनां क्षेत्राणामनुभावा नोद्दिष्टाः ? येन शङ्काशीलैः शङ्कयतेऽस्थाने । " वर्त्तत" इत्यनेनेदमपि ज्ञापयन्त्याचार्या यदुत-यथा परे प्रतिपादयन्ति यद् ब्रह्मा उत्पादयत्यवन्यादि, महेश्वरो ध्वंसयति, पालयति च विष्णुरिति प्रभव-लय-पालन-लक्षणकार्यत्रयमीश्वरत्रयकृतमिति । तत्र अनादिमत्ताऽऽख्यानेनोत्पादव्ययौ परतीर्थिकप्रकल्पितौ प्रत्याख्यातो, तथाभावे दृश्यमानप्रपञ्चान्वितलोकस्यानादित्वाभावात्। प्रत्याख्यातयोरपि च तयोर्यदि ब्रूयात्-मा भूतां विश्वव्यवस्थायुक्तविश्वाविर्भावतिरोभावौ, परं पालनाभावे दृश्यमानवर्त्तनाभावादवश्यं पालकत्वं स्वीकार्यमेवेश्वरविहितमिति, तन्निरसनाय स्वभावेनैव वर्त्ततेऽयं लोकः , नत्विमं कोऽपि वर्त्तयति । न च वाच्यं भूभूधरादेलोकत्वेनाभिप्रेयस्य पक्षत्वे कथं तत्र वर्ती भवेद् हेतुः, तस्य केवलपुद्गलात्मकत्वादिति चेत् । न, यत्र हि पुद्गलाः स आकाशो लौकिकः । लौकिके चाकाशेऽवश्यतया धर्माऽधर्माद्याः । उच्यते चार्षेऽन्यतः" किमिणं भंते ! गामेत्ति पवुच्चइ ? । गोयमा ! जीवा चेव अजीवा चेव "त्ति । न च वाच्यं अस्तिकायात्मकतया साध्यमाना
For Private And Personal Use Only