________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममोत्थु ण समणस्स भगवओ महावीरस्स । पू. आगमोद्धारक-आचार्यश्री-आनन्दसागरसूरिनिर्मितवृत्तियुता याकिनीमहत्तरासू नु-आचार्यश्रीहरिभद्रसूरिपुरन्दरप्रणीता
लोकविंशिका।
( द्वितीयः खण्डः ) नत्वा वीरं सुवर्णादि-धीरं स्याद्वादवादिनम् ।
उपजीव्य यदीयोक्ती-मन्ये सुधां वृथा भुवि ॥१॥ निरस्य संस्कारमना दिलीनं, श्रुतिर्यदीया व्यदधात् सुबोधम् । कुत्रासश्रृङ्गिविशरारुताऽशनि, नमामि तं सार्वगुरुं त्रिशुद्धथा ॥२॥ गूढा गिरो यत्प्रभवात् प्रभावात् , सत्तर्कशून्येन मया श्रमेण । बुद्ध-यन्त एताः प्रबलप्रभस्य, प्रभाभरादर्थभरो यथा कौ ॥३॥ ___ अप्रस्तुतनिराकरणपूर्वकप्रस्तुतपरिज्ञानहेतुकलोकनिक्षेप-तभेदानुभेदविवरणादि विधाय प्रस्तुतं व्याख्यायते । तत्र" पंचत्थिकायमइओ अणाइमं वट्टए इमो लोगो"त्ति
शास्त्राभिधेयमुद्दिश्य निर्गलितार्थोऽभ्यधायि प्रसङ्गानुप्रसङ्गेनाप्येतदेव सिषाधयिषितमत्र । यद्वा-प्रतिज्ञा दिनिर्देशोऽनेन अकारि आचार्यवर्येण । स चैवम्-अयं लोकोऽनादिमान् पश्चास्तिकायात्मकत्वादिति । दृष्टान्ता अत्र व्यतिरेकिणो घटपटादयः । तत्तद्रूपेण व्यवहियमाणलोकस्य पनत्वात् जीवाद्यस्तिकायावयवमयत्वस्य पारमार्थिकस्वरूपम्य हेतुत्वाच न पक्षहेत्वोरक्यम् । सामान्यरूपेण
For Private And Personal Use Only