________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
' इह दहकालिगी कालिगित्ति सण्णा जया सुदीहंपि । संभरइ भूयमेस्सं चिंतेइ य किह णु कायव्यं ।। ति । अत्र दीर्घशब्दः लुप्तो द्रष्टव्य इति ज्ञापनाय — कालिगी 'त्ति पर्यन्तम् । भूतमेष्यञ्च सुदीर्घमपि चिन्तयति तथा 'कथं नु कर्त्तव्यमिति चे 'त्यनेन त्रिकालगोचरता चेतसो न्यदर्शि दीर्घकालिकीसञ्जावताम् । उच्यते चात एव 'सर्वार्थानन्तरचरं नियतं चक्षुरादिवत् त्रिकालविषयं चेत' इति चेतसोऽप्राप्यकारिता आख्याताऽनेन महर्षिभिः । सत्यपि तथात्वेऽतीतानागतादीनां विनष्टानुत्पन्नानां ग्रहणान्न सर्वार्थान् प्रत्यविशेषादप्राप्यत्वस्य निखिलार्थगोचरताप्रसङ्गः, क्षयोपशमपाटवाधीनत्वात् तद्विषयस्य । एतेन चक्षुपोऽप्राप्यकारित्वे स्यात् सर्वार्थगोचरत्वं तस्येत्यपि प्रत्युक्तम् , अयोपशमानुसारितायाः तत्रापि सद्भावात् । योग्यदेशावस्थितानामेव विषयता, ततो न तत्रापि विरुद्धेति । निदश्यैवं सज्ञिनं तत्कार्यं चाहुः-- ___ 'कालियसणित्ति तओ जस्त तई सोय जो मणोजोग्गे । खंवेऽणते धित्तुं मन्नइ तल्लद्धिसंपन्नो' ॥ स कालिकसमीति हेतु. वाद-दृष्टिवादोपदेशाभ्यां भवन्ति सञ्जिन इति कालिकेन विशिष्यते । कोऽसावित्युक्तं ' यम्य सके 'ति । तथा चासौ प्रतिपादितकालिकसज्ञालब्धिसम्पन्नत्वाद्विशेषणद्वारा हेतुरयं काव्यलिङ्गाकारेण ज्ञेयः। किमित्युक्तं मनम्त्वपरिणमनयोग्याननन्तान स्कन्धान् गृहीत्वा चिन्तयति । पूर्व प्रतिपादितं 'भूतादी 'ति तु प्रकरणगम्यं कर्म । ____तथा च-रूवे जहोवलद्धो चक्खुमओ दंसिए पयासेणं । तह छब्बिहोरओगो मणवपयासिए अत्थे' ।। अत्र षड्विधोपयोगश्च संपादिविपयपञ्चकं पष्ठ मुग्वादि चेति गदितम् । मनमा स्पष्टाव
For Private And Personal Use Only