________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
मस्मिन्नन्धो भवति त्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ||२|| एवमेवैप मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणि इति सहापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ||३|| इति नवमः |
१०७
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयतद् ब्रह्मेति सह शान्तहृदयः प्रवव्राज सहाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैaisa दोषेण दुष्यति ||१|| न वधे नास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्ती वा प्रियवेत्तेव भवत्यपि रोदितीव नाम भोग्यं पश्यामीति ||२|| समित्पाणिः पुनरेयाय ते ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राब्राजीः किमिच्छन् पुनरागम इति होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्त्राभस्त्रामो नैवैषोऽस्य दोषेण दुष्यति ||३|| न बधेनास्य हन्यते नास्य वाम्ये स्रामोध्नन्ति त्वेवैनं विच्छादयन्ती वा प्रियवेत्तेव भवत्यपि रोदितीव नाहन भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचतं त्वेव ते भूयोनुव्याख्यास्यामि वस्त्रापराणि द्वात्रिंशतं वर्षा - युवास तस्मै होवाचाम ||४|| इति दशम: खण्ड: ।
द्य सुतः समस्त्रः सम्प्रसन्नः स्वप्नं न विजानात्येव आत्मेति होवाचैतदस्तमभयमेतद् ब्रह्मवि सह शान्तहृदयः प्रबबाज सहाप्राप्यैव देवानेतद्भयं ददर्श नाहं खल्वयमेवं सम्प्रत्यात्मानं जानास्वयमहमस्मीति तो एवेमानि भूतानि विनाशमपीलो भवति नाहमत्र भोग्यं पश्यामीति ||१|| स समित्पाणिः पुनरेयाय तं ह प्रजापति
For Private And Personal Use Only