________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
त्वेन इहेतिसर्वनामपदेनोक्तिसम्भवेन तात्पर्यवशात्तत्तदभावानां स्वस्वप्रतियोग्यवच्छेदकावच्छिन्नतया इहेति सप्तम्या अनवच्छिन्नविशेषणतासम्बन्धावच्छिन्नाधेयतया वोक्तशूत्या बोधनसम्भवात् । एतनिषेधेत्यादि । उक्तानुमाने उक्तशतौ च बुध्यमानं निषेधप्रतियोगित्वमित्यर्थः । स्वरूपेणेति । स्वं निषेधप्रतियोगि । तस्य यद्रूपमसाधारणम्सामान्यधर्मां दृश्यत्वादिः विशेषधर्मो वाकाशत्वादिस्तेनेत्यर्थः । पारमार्थिकत्वाकारेण पारमार्थिकत्वरूपेण । ननु, दृश्यत्वादिरूपेणैव प्रतियोगित्वस्य सर्वदृश्येषु सम्भवे दृश्यावृत्तिना पारमार्थिकत्वरूपेण प्रतियोगित्वं कुतो वाच्यं तत्राह-असद्विलक्षणस्वरूपानुपमर्दैनेति । ननु, दृश्यत्वादिविशिष्टस्य अधिकरणे दृश्यत्वादिरूपेणाभावो न सम्भवति । तद्रूपावच्छिन्नप्रतियोगिताकाभावस्य तद्रूपविशिष्टनिरूपिताधिकरणत्वेन सह विरोधात् । अत उक्ताधिकरणत्वं कुत्रापि न स्वीक्रियते। किं तु शशविषाणादेरिव दृश्यमात्रस्य देशकालासम्बन्धित्वमेवोच्यते । अत एव दृश्यसम्बन्धित्वस्य दृश्याभावविरोधित्वेऽपि न क्षतिरिति चेन्न । सर्वदेशकालसम्बन्धितया प्रतीयमानस्य दृश्यस्योक्तसम्बन्धित्वाभावासम्भवात् । अन्यथा दृश्यस्यालीकत्वापत्तेः । तस्मादसद्विलक्षणदृश्यस्य दृश्यत्वादिरूपावच्छिन्नाभावविरोधरूपोपमर्दपरिहारेण पारमार्थीकत्वेन ब्रह्ममात्रनिष्ठेन रूपेणाभावस्य निवेश इति भावः । असद्विलक्षणस्वरूपेणेति । असद्विलक्षणस्य दृश्यस्य यत् स्वरूपं धर्मस्तेनेत्यर्थः । त्रैकालिकेति । वक्ष्यमाणरीत्या प्रतियोगिप्रसक्त्यवच्छेदकावच्छिन्नस्यावच्छिन्नवृत्तिकान्यस्य वात्यन्ताभावस्योक्तानुमानश्रुतिबोध्यतायां वाच्यायां प्रतियोगिमति कालत्रयसम्बन्ध्यभाव इति पाठान्तरम् । तादृश एव प्रतियोग्यधिकरणे वाच्यः । स च न सम्भवति । उक्तविरोधादिति भावः । ननु, दृश्यस्य देशकालासम्बन्धित्वमेवास्तु । तथा च नासद्वैलक्षण्यम् । तथापि स्वसमानाधिकरणात्यन्ताभावघटितं मिथ्यात्वस्य लक्षणं मास्तु । वक्ष्यमाणसन्मात्रवृत्त्यत्यन्ताभावप्रतियोगित्वं तु स्यात्तत्राह-धीकाले विद्यमानेनेति । दृश्यधीकालसम्बन्धिनेत्यर्थः । कालसंसृष्टतया प्रतीय• मानदृश्ये विशेषणतया प्रतीयमानेनेति यावत् । तथा चोक्तासंबन्धित्वस्वीकारे प्रतीतिविरोध इति भावः । उत्पत्तिविनाशवत्त्वादर्थक्रियासामर्थ्यात् परिणामत्वाच न दृश्यमसदित्याशयेनाह-श्रुत्यादीत्यादि । 'इदं सर्वमसृजत सत्यञ्चानृतश्च सत्यमभव'दित्यादिश्रुत्या । सावयवत्वादिलिंगकानुमानादिना च ब्रह्माधीनोत्पत्तिकत्वेन रूपेण वियदादेश्शुक्तिरूप्यादेश्च बोधनान्नालीकतेति भावः । षप्ठ्यन्तचतुष्ठयं वियदादेः शुक्तिरूप्यादेश्च विशेषणम् । अर्थक्रिया कार्यम् । तत्र समर्थस्य प्र
For Private and Personal Use Only