________________
www.kobatirth.org
प्र ० दे द्वितीयमिध्यात्वम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
३९
1
1
षेधे प्रतियोग्यसत्त्वदृष्टान्तेन तस्याः खण्डनस्यासङ्गतेरिति ध्येयम् । प्रकृते प्रतिपनेत्याद्यनुमाने । बाधकेन मिथ्यात्वानुमापकदृश्यत्वादिहेतुना । बाधनात् मिथ्यात्वनिश्वयात् । बाज्यत्वे निषेधे । बाध्यतावच्छेदकस्य उक्तमिथ्यात्वानुमानपक्षतावच्छेदकस्य । दृश्यत्वादेः चिन्नित्वे सति सत्त्वेन प्रतीत्यर्हत्वरूपं यद्दृश्यत्वं तदादेः । आदिपदेन विशेषानुमानीयपक्षतावच्छेदकस्याकाशत्वाकाशा भावत्वादेः सङ्ग्रहः । उभयोस्तुल्यत्वात् मिथ्यात्वानुमितिविशेष्यतावच्छेदकत्वेनोभयत्र प्रतीयमानत्वात् । तथा च निषेधस्य निषेधमात्रं न प्रतियोगिनोऽधिकसत्तासाधकम् । किं तु निषेधस्य न्यूनसत्ताग्राहकं प्रमाणम् । प्रकृते च तदभावान्न तत्सिद्धिरिति भावः । श्रुतेः 'नेहनाने 'त्यादि श्रुतेः । अतात्विकं मिथ्या । अतात्विकत्वेन मिध्यात्वेन । असम्भवादिति । तथा च 'यजेते' त्यादिश्रुतेरिव व्यावहारिकप्रामाण्यमुक्त श्रुतेरक्षतम् । तात्विकप्रामाण्यं तु 'तत्वमसी' त्यादिश्रुतेरेवेति भावः । ननु कथमुक्तश्रुत्या मिध्यात्वेन प्रपञ्च तदभावयोवः । ब्रह्मणि प्रपञ्चस्याभावबोधनेऽप्यभावे प्रपञ्चसामानाधिकरण्यस्य प्रपञ्चान्यूनस ताकत्वस्य चाबोधनादिति चेन्न । इहेत्यस्य प्रपञ्चविशिष्टब्रह्मणीत्यर्थकत्वात् किञ्चनेत्यस्य च ' अतोऽन्यदार्त्त ' मित्यादिश्रुत्यादिमानेन विनाशितया प्रमितं दृश्यमात्रमित्यर्थकत्वात् 'विनाशिदृश्यविशिष्टे ब्रह्मणि विनाशिदृश्यं नास्ती'ति बोधस्य उक्तश्रुत्या संभवात् । विनाशिदृश्यवति विनाशिदृश्याभावस्य चोक्त शूतिप्रमितत्वेनैवाप्रातिभासिकत्वानुमितिसम्भवाद्विनाशिदृश्यत्वावच्छेदेनाप्रातिभासिकस्वसमानाधि
For Private and Personal Use Only
**
करणात्यन्ताभावप्रतियोगित्वनिश्चयस्यानुमितिद्वारोक्त श्रुतितात्पर्यविषयत्वसम्भवात् । न च 'विनाशिदृश्य विशिष्टे विनाशिदृश्यं नास्ती 'ति बोधस्य 'घटविशिष्टे घटो नास्ती 'ति बोधस्येवाहार्यत्वान्न शाब्दत्वम् । प्रत्यक्षस्यैवाहार्यत्वादिति वाच्यम् । नानेति पदस्य नाञ्प्रत्ययान्तनञ्पद सिद्धस्य भेदार्थकत्वात् ब्रह्मार्थकेहपदयोगेन ब्रह्मभेदबोधकत्वादुक्तानुपपत्तेर्विनाशिदृश्यत्वस्य तादृशबोधे अभाव - प्रतियोगितावच्छेदकतया भानासम्भवेऽपि प्रतियोग्यंशे विशेषणमात्रतास्वीकारेण वि - नाशिदृश्यानामात्मभिन्नत्वमात्र रूपेणाभाववोधस्याहार्यत्वासम्भवात् । तादृशबोधे हि विनाशिदृश्यत्वेनाभावो न विषयः । किं त्वात्मभिन्नत्वेनैव । किञ्च 'अत्यन्तवाधितेऽ प्यर्थे ज्ञानं शब्दः करोति ही 'ति खण्डनकारोक्तेः शाब्दबोधस्याहार्यत्वं स्वीक्रियते । न च तथाप्युक्ताभावे प्रतियोग्यवच्छेदकदेशकालावच्छिन्नत्वस्यावच्छिन्नवृत्तिकान्यत्वस्य वा असिद्ध्या मिथ्यात्वबोधनमसिद्धमिति वाच्यम् । निषेधस्य प्रसक्तिपूर्वकत्वेन निषेधवाक्यस्वाभाव्येन प्रतियोगिप्रसक्त्यवच्छेद कदेशाद्यवच्छेदेनैवोक्तवाक्येनोक्ताभावस्य बोधनीयत्वात्तत्तदवच्छेदकविशिष्टस्य दृश्यवत् ब्रह्मण एवाधिकरण