________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे अनुकूलतर्कनिरूपणम्]
लघुचन्द्रिका ।।
२४९
उक्तानुपपत्तेमिथ्यात्वसाधकसहायत्वेनास्मदनुकूलत्वात् । न हि परमतेऽपि तत्रानुपपत्तिर्नास्ति । सम्बन्धस्यैवासम्भवात् । ज्ञानाज्ञानयोरिति । इच्छादेर्विषयेऽध्याससम्बन्धासम्भवाद्विषये विषयिणोऽध्यासस्सम्बन्ध इति नोक्तम् । अध्यासः अधिष्ठानारोप्यगतः । उपपद्यत इति । यद्यपि ज्ञाने ज्ञेयस्येवाज्ञाने तद्विषयस्य तादात्म्यमेव न सम्बन्धः । किं तु विषयितापि, तथापि सोक्ताध्यास एव । अधिष्ठानारोप्यगतत्वादिति भावः । अज्ञानतद्विषयशुद्धचितोः परस्परावच्छेदेन न तादात्म्याध्यासः । सुषुप्तौ भासमानस्याज्ञानाध्यासस्य निर्विकल्पकत्वेन निर्विशेष्यकत्वादज्ञानचित्सम्बन्धेऽवच्छे. दकस्य चित्सम्बन्धस्य वक्तुमशक्यत्वात् । अतो ज्ञानाज्ञानयोः स्वविषयेण परस्पराध्यासस्सम्बन्ध इति नोक्तम् । अध्यासविशेषस्य ' अहं ब्रह्मे' त्यादिवाक्यघटितसामग्रीजन्यवृत्तिनिष्ठस्य ब्रह्मतादात्म्यस्य । तथा च ताढशसामग्येव शुद्धब्रह्माकारतायां वृत्तिनिष्ठायां नियामिकेति भावः । फलेति । यादृशसामग्रीजन्यज्ञाने ब्रह्माज्ञाननिवृत्तिफलकत्वं, तस्यैव ब्रह्माकारत्वं कल्प्यत इति भावः । अनुभवबलमप्याह-न हीति । अत्र घटादिज्ञाने । नन्वविप्रकर्षस्य सम्बन्धव्यापकत्वे इच्छाया भाविविषयकत्वं न स्यात् । तस्मादिच्छाया इव ज्ञानस्यापि विप्रकृष्टे सम्बन्धोऽस्त्विति शङ्कां प्रतियोगिध्वंसादिन्यायेन पूर्वनिरस्तामपि प्रकारान्तरेण निरस्यति-इच्छेति । ज्ञानद्वारकः खोपधायकज्ञानविषयत्वरूपः । तथा च नेच्छासम्बन्धो दृष्टान्तः । ज्ञानसम्बन्धस्यैव इच्छासम्बन्धत्वादिति भावः । अधीनस्य द्वारकस्य । ज्ञानात् भिन्नः ज्ञानाघटितः । नन्वेवं ज्ञानस्यापि खोपधायकेन्द्रियसन्निकर्षादिकमेव सम्बन्धोऽस्तु । तत्राह-ज्ञाने विति । उपस्थितिं विषयताम् । सम्बन्धानुभवादिति । घटप्रत्यक्षकाले घटज्ञानमित्याकारको घटज्ञानयोस्सम्बन्धानुभवो वर्त्तते । स च सम्बन्धो नेन्द्रियादिघटितः । तस्यातीन्द्रियत्वेन प्रत्यक्षज्ञानाविषयत्वात् । साक्षिज्ञानेन हि स्वासम्बन्धोऽपि विषयः स्वसम्बन्धज्ञानविषयो गृह्यते । इन्द्रियादिघटितसम्बन्धस्तु स्वासम्बन्धोऽपि स्वसम्बन्धज्ञानस्याप्यविषयो न तद्विषयतया ग्रहीतुं शक्यत इति भावः । प्रत्यक्षाविषयस्यापि अनुमित्यादिविषयत्वेन साक्षिग्राह्यतासम्भवात् अनुमित्यादिनोपस्थिति विनेत्युक्तम् । असत्वादिति । अनुभवाधीनस्सम्बन्धः स्वोपधायकानुभवविषयत्वं, खोपधायकसंस्कारोपधायकानुभवविषयत्वं वा । नान्त्यः । संस्कारस्य साक्ष्यभास्यत्वेन साक्षिग्राह्यस्मृत्यविषयत्वेन च पूर्वोक्तन्यायेन घटस्मृतिसम्बन्धानुभवानुपपत्तेः । नाद्यः । अनुभवस्य खानुपधायकत्वात् । न ह्यविद्यमानमुपधायकमिति भावः । ननु, खोपधायकत्वं न सम्बन्धे निवेश्यम् । किं तु स्वसमानाधिकरणीयं यत् घटत्वाद्यवच्छिन्नं वि
३२ .
For Private and Personal Use Only