________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
जतमिदमिति द्वितीयाकारसिद्ध्यर्थं रजतादितद्विषयत्वावच्छेदेन तादात्म्योत्पत्तिः स्वीक्रियते । तस्य च तादात्म्यस्येदमादिप्रतियोगिकत्वसिद्धये प्रतियोगितासम्बन्धेन तादात्म्यस्योत्पत्तौ स्वाश्रयतावच्छेदकत्वसम्बन्धेनो क्ताज्ञानस्य हेतुतान्तरं कल्प्यते । तथा च भ्रमपूर्वसिद्धं यदिदमादिकं तद्विषयत्वञ्च तदेव रजतादौ तत्तादात्म्ये तयोर्विषयत्वे च तावदुपहितरूपेणावच्छेदकम् । यत्तु भ्रमकाले इदमर्थस्य तादात्म्यं त प्रतियोगित्वोपहितमिदमादिकञ्च जायते । यच्च तयोर्विषयत्वं तानि तदुपहिततादृशरजतादिनावच्छिद्यन्ते । एवं च मूलसंयोगादीनामिव परस्परानवच्छिन्नत्वनियमो न व्याहतः । न वा परस्परभिन्नसर्वविषयकत्वरूप आकारयोर्भेदनियमो व्याहतः । ' इदं रजत 'मित्याकारे तादृशावच्छेद्यावच्छेदकयोरेव भानेन जायमानस्य रजप्रतियोगितादात्म्यस्य प्रतियोगित्वोपहितरजतस्य तदनुयोगित्वोपहितेदमर्थस्य च भानात् ! 'रजतमिदमित्याकारे तु जायमानस्येदंप्रतियोगिकतादात्म्यस्य प्रतियोगिवोपहितेदमर्थस्य तदनुयोगित्वोपहितरजतस्य चावच्छेद्यावच्छेदकतया मानेनाकारद्वयविषयाणां मिथो भिन्नत्वात् । न चेदमाद्यवच्छेदेन जायमानतादात्म्यस्य रजतादौ प्रतियोगितासम्बन्धेनोत्पत्या तत्रोक्तसम्बन्धेनाज्ञानस्याभावात् व्यभिचार इति वाच्यम् । रजतादेरुक्ततादात्म्यस्य प्रतियोगिताभावेऽपि रजतादिसंसर्गतया भानसं भवात् । न हि विशेषणविशेष्ययोस्संसर्गप्रतियोगित्वानुयोगित्वे विशिष्टबुद्ध्योर्विघयौ । येनानुभववलादेव तयोस्ते सिध्यतः । अथवा रजताद्यवच्छेदेन जायमानतादात्म्यस्यापि नेदमादिप्रतियोगिकत्वम् । किं तु तत्संसर्गतया भानमात्रमतो न तादृशकार्यकारणभावाभावेऽपि क्षतिः । वस्तुतस्तु दोषादिवटिता सामग्रचैव रजतादिप्रातीतिकप्रतियोगितादात्म्ये नियामिका । व्यावहारिक प्रतियोगिके प्रातीति तादात्म्ये च अज्ञानाश्रयतावच्छेदकत्वं नियामकम् । ननु 'रजतमिद' मित्याकार सिद्धये इदमादितादात्म्योत्पत्ति स्वीकारो व्यर्थः । इदं त्वादिसंसर्गोत्पत्त्याऽपि तादृशाकारसिद्धेरिति चेन्न । तादृशाकारे तादृशस्य संसर्गस्य ता दात्म्यस्य वा मानमित्यत्र विनिगमकाभावात् । तस्माद्धर्मयोस्संसर्गाविव तद्धर्मिणोस्तादात्म्ये अपि प्रातीतिके जायेते । तयोरिव तयोरपि सप्रतियोगिकतया प्रतीयमानत्वात् बाध्यत्वानुभवाच्च । एतेन 'इह रजतं ने' ति बाधस्य बाध्यं रजतमेव । न तु तत्प्रतियागिकं तादात्म्यम् । तथा च भ्रमपूर्वसिद्धं यदिदमादितादात्म्यं तस्यैव रजतादिविशेषणं प्रति संसर्गतया भानमित्यपास्तम् । रजतादिप्रतियोगिक तादात्म्यत्वेन प्रतीतेर्बाध्यत्वानुभवस्य च रजताद्यप्रतियोगितादात्म्येनानिर्वाहात् । न हि विशेषणविशेष्ययोस्संसर्गप्रतियोगित्वानुयोगित्वे न भासेते इति वक्तुं शक्यते । घ
For Private and Personal Use Only