________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका ।
अभिजानातिश्च प्रत्यक्षवाची । तथा च ब्राह्मणविशिष्टायो यस्या इष्टकायाः प्रत्यक्षविषयत्वं, तस्या उक्तसम्बन्धी विहितः । इष्टकानां सर्वासां प्रत्यक्षविषयत्वेन तासु तदुक्तिर्व्यर्थेति तद्विशेषणस्य विधायकवेदस्यैव तत् विवक्षितम् । ब्राह्मणशब्दार्थोऽपि प्रकृते ब्राह्मणावयवरूपं तद्धितपदमेव । मतुप्प्रत्ययेन वाच्यत्वरूपस्य सम्बन्धस्य बोधनात् उक्ततद्धितस्यैवेष्टकावाचित्वात् ब्राह्मणवाक्यवाच्यत्वस्याप्रसिदेश्च । प्रतिपाद्यत्वस्यैव मतुबर्थत्वे तस्य सांशभावनायामेव सत्त्वेनेष्टकायामसत्त्वात् । प्रतिपाद्यघटकत्वरूपाप्रसिद्धसम्बन्धस्य बोधने तु प्रधानस्य प्रत्ययस्य प्रसिद्धार्थत्यामेन पीडा स्यात् । तद्वरमप्रधानस्य ब्राह्मणपदस्यैव विधायकीभूतनामाख्यातसमुदायरूपवाक्यावयवे पदे लक्षणा स्वीकृता । एवं च इतिकरणविनियुक्तलोकप्टणमन्त्रकेष्टकाया मध्यमचिति सम्बन्धव्यावृत्तिः । न च 'इष्टकाभिरनिं चिनुत' इत्यत्र विधायके विद्यमानेनेष्टकापदेन वाच्यानां सर्वेष्टकानां तत्सम्बन्धापत्तिस्तदवस्थेति वाच्यम् । इष्टकोद्देशेन विधायकं यद्वेदवाक्यं, तदवयवस्यैव प्रकृते ब्राह्मणशब्दार्थत्वात् । अन्यथा 'यां वै कां चने'त्यादिवाक्यवैयर्थ्यात् । अत्र सृष्टिप्रकाशकपदयुक्तोपधानमन्ता यद्यपि चतुर्दशैव । तेष्वेव ब्रह्मासृज्यतेत्यादिरूपेण सृज्धातुयोगात् त एव च सृष्टिपदमुख्यार्थः, तथापि सृष्ट्यप्रकाशकाः ये त्रयो मन्त्राः तदपेक्षया बहुत्वयुक्तसृष्टिप्रकाशकमन्त्रघटितैकसमूहान्तर्गतास्सप्तदश मन्त्राः बहुत्वरूपभूमघटितगुणयोगात् सृष्टिपदार्थः । 'यत् सप्तदशष्टका उपदधाती'त्यर्थवादात् । 'प्राणभृत उपदधाती'त्यादौ तु प्राणभृत्पदाघटितमन्वापेक्षया बहुत्वशून्या ये तत्पदघटितमन्त्रास्तत्पदाघटितमन्त्राथ' तद्धटितैकसमूहान्तर्गतत्वरूपेण बहुत्वाभावरूपलिङ्गसमवायघटितगुणेन ते मन्ताः प्राणभृत्पदार्थः । यस्तु, अरूपत्वघटित एव गुणो लिङ्गसमवाय इति तन्न । छत्रिद्वयाछत्रिद्वयघटितसमूहस्थलेऽपि छत्रिणो यान्तीत्यादिप्रयोगे गौणच्छत्रिपदासंग्रहात्तादृशे वैदिके पदे लक्षणास्वीकारे प्राणभृदादिपदे ऽपि तदापत्तेः । तस्मात् सृष्ट्यादिपदं विधायकम् । नोपधाननामधेयम् । न चानुवादः । भाष्यकारमते तु अनुवाद एव । न नामधेयम् । न वा विधिरिति नामधेयपादोक्ततत्सिद्धिसूत्रविवेचनम्। तत्सिद्धिपेटिकेतितत्सिद्धिपदघटितं सूत्रं पेटिकेव । सर्वगौणार्थानामभिमतानां प्राप्तिस्थानत्वादित्यर्थः । गौणार्थतेति । शक्त्या सिझपदेन जातिविशेषोपस्थितिजन्यते । तया सिमव्यक्त्युपस्थितिः। सा लक्षणा । शक्योपस्थितिजन्यायाश्शक्यसम्बन्ध्यर्थोपस्थितरेव लक्षणात्वात् । तया जनिता शौर्याद्युपस्थितिौणीवृत्तिः । तद्विषयो गौणार्थ उच्यते। तदुक्तं भट्टपादैः-'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते। लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ॥ इति । अभिधेयस्य वाच्यस्य यत् सम्बन्धि
For Private and Personal Use Only