________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षप्राबल्यभङ्गः]
लघुचन्द्रिका ।
त्यादिना परिहृतत्वात् स्वरूपसत्त्वेन घटादिस्वरूपेण कालसम्बन्धित्वस्वरूपेण वा सत्त्वेन । एकेनेति । अविद्यारूपमहाकालस्यैकस्यापि न सामान्यादिसाधारण एकस्सम्बन्धोऽस्तीति भावः । तस्मात् जात्यादेः सदाकारबुद्धिषु तादाम्यभानासम्भवात् । सर्वाधिष्टानं तादात्म्येन सर्वसम्बन्धि ब्रह्म । यथा हि कार्यसामान्ये ब्रह्मणो निमित्तता, तथोपादानतापि । कार्यत्वेन हेतुना आत्मनिमित्तोपादानकसुखादिदृष्टान्तेन ब्रह्मरूपैकस्वनिमित्तोपादानकत्वानुमानात्। तथा च कार्यस्य सर्वस्य ब्रह्मतादात्म्यसत्त्वात् ब्रह्मैव सदित्यत्र भाति । ब्रह्मणो ज्ञानरूपत्वेनापि ज्ञेयैस्सविषयतारूपं तादात्म्यमस्तीत्यतोऽपि ब्रह्म तथा भातीति भावः । यत्तु ब्रह्मबुद्ध्या घटतत्तादात्म्यादेर्वाधितत्वमुक्तम् । तत् मिथ्यात्वानुमाने सद्रूपतादात्म्यबुद्धेने विघातकत्वम् । प्रत्युतानुकुल्यमेवेति ज्ञापनायेति बोध्यम् । एतेन प्रपञ्चे मिथ्यात्वस्याद्याप्यसिद्धत्वेन प्रपञ्चा. धिष्ठानब्रह्मणस्सदाकारबुद्दौ घटादितादात्म्येन भासमानत्वोक्तिरसङ्गता। मिथ्याकार्योपादानत्वरूपाधिष्ठानत्वस्यैवासिद्धत्वादित्यपास्तम् । घटादितादात्म्येन भासमानत्वं प्रत्युपादानत्वादिप्रयुक्तस्य घटादितादात्म्यस्यैव हेतुत्वेनोक्तत्वात् । ननु, ब्रह्मण इव नीलरूपादेरप्युपादानत्वस्य वक्तुं शक्यतया नन्वेवमित्याधुक्तापत्तेरनुद्वारस्तत्राह-नीलेत्यादि । नीलादिनिष्ठं घटादिसामानाधिकरण्यं प्रति नीलादिविषयकं बाधकं ज्ञानं किमपि नास्तीत्यर्थः । तथा च नीलादेरुपादानत्वं न परिणामितया । कार्योत्पत्तिपूर्व परिणामिनस्स्फुरणनियमात् । अतोऽपरिणामितया तद्वाच्यम् । तच्च न सम्भवति । बाधकज्ञानविषयस्यैव तत्स्वीकारात् । अधिष्ठानत्वमपरिणामितयोपादानत्वम् । नीलादेरेकैकनित्यत्वमते प्राक् सत्त्वादाह-- नीलपीतेति । अविद्यासदूपयोस्सामान्योपादानत्वस्य कपालादेविशेषोपादानत्वस्य चावश्यकत्वेन नीलादेरन्यथासिद्धत्वेनोपादानत्वमप्रामाणिकम् । अतो गौरवं दोपइत्यर्थः । यत्प्रमया यत् बाध्यते, तत् तस्य तादृशोपादानम् । तच्च तदपेक्षया अधिकसत्ताकम् । समसत्ताकयोर्बाध्यबाधकधीविषयत्वस्यादृष्टत्वात् । खानज्ञानयो - ध्यबाधकत्वं तु मिथ्यात्वेन ज्ञाप्यज्ञापकत्वरूपम् । न तूच्छेद्योच्छेदकत्वमिति भावः । नीलादेः प्राक्कालवृत्तिसद्रूपाधिष्ठानतादात्म्यज्ञानात् सत्यत्वशङ्कया अधिष्ठानत्वं शङ्कास्पदम् । मिथ्यात्वेन तुच्छत्वेन वा ज्ञायमानस्य तु न तत्तथेत्याह-मिथ्यारूप्यमिति । शून्येति । रूप्यादौ मिथ्याभूतस्याधिष्ठानत्वे प्रपञ्चेऽपि तथा स्यादिति शून्यवादस्स्यात् । अलीकस्याधिष्ठानत्वे तु अलीकत्वव्याघातापत्तिरपि बोध्या । अपरिणाम्युपादानत्वरूपाधिष्ठानत्वे सत्यर्थक्रियाकारित्वरूपसत्यत्वापत्तेः । तथा स्यात्
For Private and Personal Use Only