________________
Shri Mahavir Jain Aradhana Kendra
प्र ० दे प्रत्यक्षबाधोद्धारः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
१२१
1
च । नहीत्यादि । ( तादृशवृत्तिमव्यतियोगिकाभावस्यातीन्द्रियघटितत्वात् तद्घटितरूपावच्छिन्नं यद्यत्र स्यात्तदोपलभ्येतेत्यापादनासम्भवात् अतस्सतोऽपि तस्यातीन्द्रियत्वेनानुपस्थितिसम्भवात् । ) सर्वदेशीयत्वत्रैकालिकत्वादिरूपेण तु सुतरामभावोन प्रत्यक्षः । तादृशरूपस्यायोग्यत्वात् । तथा च तादृशाभावप्रतियोगितात्वरूपेणापि प्रतियोगित्वस्य प्रत्यक्षासम्भवेना योग्यतादृशरूपावच्छिन्नप्रतियोगिताकाभावो न प्रत्यक्ष इत्यर्थः । प्रतियोगित्वाभाव इति । योग्यत्वादिति शेषः । वर्तमानकालेति प्रकृतदेशेति च स्वकालदेशार्थकम् । तत्र निषेधेति । स्वकालदेशवृत्तिनिषेवेत्यर्थः । तत्संवलितेत्यादि । स्वदेशकालवृत्तिवटितो यः कालत्रयवर्ती सर्वदेशीयनिषेधः तत्प्रतियोगित्वरूपमित्यर्थः । यद्यपि नेदं दूषणं सम्भवदुक्तिकम् । न हि सर्वदेशकालवृत्तीत्यत्र देशकालानां सर्वेषां तत्तद्व्यक्तित्वैर्निवेश सम्भवति । तादृशोपस्थितेर्युगसहस्त्रेणाप्यसम्भवात् । किं तु देशत्वकालत्वव्यापकत्वेनात्यन्ताभावो निवेश्यः । तथाच तादृशव्यापकत्वस्य सर्वदेशकालव्यक्त्यघटितत्त्वेन स्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वाभावधीकालेऽपि तादृशमिथ्यात्वस्य धीस्सम्भवत्येव । स्वदेशनिष्ठात्यन्ताभावाप्रतियोगित्वविशिष्टबुद्धिर्हि स्वदेशनिष्ठात्यन्ताभावप्रतियोगित्वविशिष्टबुद्धौ प्राह्यामावनिश्वयविधया विरोधिनी । न तु देशनिष्ठात्यन्ताभावप्रतियोगित्वविशिष्टबुद्धौ । न हि नीलघटाभावबुद्धिर्घटवत्ताधीविरोधिनी । देशत्वव्यापकात्यन्ताभावप्रतियोगित्वधियस्तु सुतरां न विरोधिनी । देशवृत्त्यत्यन्ताभावाप्रतियोगित्वस्य तद्धटे तस्यामभानात् । अथैवमपि घटादेस्सत्यत्वमतेऽपि किञ्चित्कालावच्छेदेन सर्वदेशेषु किश्चिदेशावच्छेदेन सर्वकालेषु चात्यन्ताभावस्वीकारात् सर्वकालावच्छेदेन सर्वदेशवृत्तिको योऽत्यन्ताभावः तत्प्रतियोगित्वमेवासत्त्वं वाच्यम् । सर्वदेशवृत्तित्वं च देशत्वव्यापकत्वमेव । तथा चाप्रसिद्धिः । असत्प्रतियोगिकाभावस्य कालावच्छिन्नत्वे मानाभावादिति चेन्न । अत्र हि देशत्वव्यापककालानवच्छिन्नाधिकरणताकत्वेन कालत्वव्यापकदेशानवच्छिन्नाधिकरणताकत्वेन वा विशिष्टोऽत्यन्ताभावो निवेश्यः । देशत्वं च कालिकान्यसम्बन्धावच्छिन्नाधिकरणत्वम् । कालत्वं कालिकसम्बन्धावच्छिन्नाधिकरणत्वम् । एवं च ता'दृशात्यन्ताभावप्रतियोगी तद्धट' इति ज्ञानं प्रति 'स्वदेशकालवृत्त्यत्यन्ताभावाप्रतियोगी तद्धट' इति ज्ञानस्य प्रतिचन्वकत्वं नास्त्येव । तथापि सम्भवदुक्तिकतामङ्गीकृत्य दूषयति न स्वदेशेति । सकलेत्यादि । तादृशनिषेधानां मध्ये अतीन्द्रियप्रतियोगिकाभावस्यापि सम्भवेन तत्प्रतियोगित्वस्यायोग्यत्वात् तत्साधारणतादृशप्रतियोगि
For Private and Personal Use Only
१. वृत्तिमत्प्रतियोगि काभावो न प्रत्यक्षः । ' यद्यत्र वृत्तिमान् स्यात् तदोपलभ्येत ' इत्यापादनासम्भवात् । अत्र सतोऽपि वृत्तिमतः अतीन्द्रियत्वेनानुपलब्धिसम्भवात् । इति पाठान्तरम् ।
१६