________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५७ ) पूर्ण देव के अनुग्रह से यह यद्यपि अनवन है, अडोल है, सो भी सुधरता है, ॥४॥
चंद्राब्धि निधि भूमाने, वर्षे माघासिते दले।
सप्तम्यां बुधवारे च, पूर्णीभूतमिदं मुदा ॥ १॥ अचार्यगुण ३६ ये है-आर्य देशोत्पन्न १ कुलसंपन्न २ जातिसंपन्न ३ रूपवान् ४ संहननमुक ५ धृतियुक्त ६ अनाशंसो ७ अविकथन
अमायी ६ स्थिरपरिपाटि १० गृहीत वाक्य ११ जितपरिषद् १२ जितनिद्रः १३ मध्यस्थः १४ देशज्ञः १५ कालज्ञः १६ भावशः १७ श्रासन्न लब्धप्रतिभः १८ नानाविधदेशभाषाज्ञः १६ ज्ञानाचारयुतः२० दर्शनाचारयुतः २१ चारित्राचारयुतः २२ तपाचारयुतः २३ वीयांचारयुतः २४ सूत्रार्थोभयशः २५ श्राहरण निपुणः २६ हेतुनिपुणाः २७ उपनय निपुणः २८ नय निपुणः २६ ग्रहणाकुशल ३० स्वसमय निपुणः ३१ पर समय निपुणः ३२ गंभीर ३३ दीप्तिमान् ३४ शिवः ३५ सौम्यः ३६ गुणाः सम्पूर्णाः ।
पात्र १ पात्रबंध २ पात्र प्रस्थापन ३ पात्र केसरिका ४ पटलक ५ रजत्राण ६ गुच्छक ७ पात्र त्रय १० मुख पत्रिका ११ रजोहरण १२ चोल पटक १३ मात्रक १४-ये १४ उपकरण जैन मुनियों के है, इनमें मुख वस्त्रिका १ पात्र केसरिका २ गुच्छक ३ पात्र प्रस्थापनं ४ जघन्य पटलानि ५रजस्त्राणं ६ पात्रबंध ७ चोल पट्टक ८ मात्रक ६ रजोहरण १० मध्यम पतग्रह १२ कल्पत्रयं १३ उत्कृष्ट १४ उपकरण।
जैन बिन्दुवृत्ति श्रीसद्गुरु श्री १०८ श्रीदिग मंडलाचार्य श्री बालचंद्र सूरिजी महाराजजी ने किया, श्री काष्ठजिह्वा स्वामीजीकृत "जैन बिन्दु" ग्रन्थ पर टोका करी।
रामघाट पर लिपिकृतं ज्ञानचंद्रेण तच्छिश्येन । शुभं भूयात् ॥
For Private And Personal Use Only